SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ચોથો વક્ષસ્કાર ૩૪૫ भावार्थ :- भंह२ - भेरु पर्वतनी उत्तरपश्चिममां (१) श्रीअंता, (२) श्री चंद्रा, (3) श्री महिता (४) श्री નિલયા નામની પુષ્કરિણીઓ છે. તેની વચ્ચે ઈશાનેન્દ્રના ઉત્તમ મહેલ છે તેમાં સપરિવાર સિંહાસન વગેરે વગેરે સંપૂર્ણ વર્ણન પૂર્વવત્ છે. १७३ मंदरे णं भंते ! पव्वए भद्दसालवणे कइ दिसाहत्थिकूडा पण्णत्ता ? गोयमा ! अट्ठ दिसाहत्थिकूडा पण्णत्ता, तं जहा पउमुत्तरे णीलवंते, सुहत्थी अंजणगिरि । कुमुदे य पलासे य, वडिंसे रोयणागिरी ॥१॥ ભાવાર્થ :- પ્રશ્ન- હે ભગવન્ ! આ મંદર પર્વતના ભદ્રશાલવનમાં દિશાહસ્તિકૂટ-હાથીના આકારે ફૂટ જેવા પર્વતો કેટલા છે ? उत्तर - हे गौतम ! त्यां खा हिण्डस्ति छूट पर्वतो छे. ते या प्रमाणे छे - (१) पद्मोत्तर, (२) नीसवान, (3) सुरस्ति, (४) अं४नगिरि, (4) भुह, (5) पलाश, (७) अवतंस (८) रोयनागिरि. १७४ कहि णं भंते ! मंदरे पव्वए भद्दसालवणे पउमुत्तरे णामं दिसाहत्थिकूडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं, पुरत्थिमिल्लाए सीयाए उत्तरेणं एत्थ णं पउमुत्तरे णामं दिसाहत्थिकूडे पण्णत्ते । पंचजोयणसयाइं उङ्कं उच्चत्तेणं, पंचगाउयसयाई उव्वेहेणं एवं विक्खंभपरिक्खेवो भाणियव्वो चुल्लहिमवंतसरिसो । पासायाण य तं चेव पउमुत्तरो देवो, रायहाणी उत्तरपुरत्थिमेणं ॥१॥ एवं णीलवंतदिसाहत्थिकूडे मंदरस्स दाहिणपुरत्थिमेणं, पुरत्थिमिल्लाए सीयाए दक्खेिणणं । एयस्सवि णीलवंतो देवो, रायहाणी दाहिणपुरत्थिमेणं ॥२॥ एवं सुहत्थिदिसाहत्थिकूडे मंदरस्स दाहिणपुरत्थिमेणं दक्खिणिल्लाए सीओयाए पुरत्थिमेणं । एयस्सवि सुहत्थी देवो, रायहाणी दाहिणपुरत्थिमेणं ॥३॥ एवं चेव अंजणगिरिदिसाहत्थिकूडे मंदरस्स दाहिणपच्चत्थिमेणं, दाहिणिल्लाए सीओयाए पच्चत्थिमेणं । एयस्सवि अंजणगिरी देवो, रायहाणी दाहिणपच्चत्थिमेणं॥४॥ एवं कुमुदे वि दिसाहत्थिकूडे मंदरस्स दाहिणपच्चत्थिमेणं, पच्चत्थिमिल्लाए सीओयाए दक्खिणेणं । एयस्सवि कुमुदो देवो, रायहाणी दाहिणपच्चत्थिमेणं ॥५॥
SR No.008775
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorMuktabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages696
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy