SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ | १८४ । શ્રી જંબુદ્વીપ પ્રાપ્તિ સૂત્ર महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ पडिणिक्खमित्ता जाव दाहिणं दिसिं वेयड्डपव्वयाभिमुहे पयाए यावि होत्था । ભાવાર્થ-ચુલ્લહિમવંતગિરિકુમાર દેવનો અષ્ટાહ્નિકા મહોત્સવ પૂરો થતાં, તે દિવ્ય ચક્રરત્નશસ્ત્રાગારથી બહાર નીકળે છે. બહાર નીકળીને વાવ તે દક્ષિણ દિશામાં વેતાઢય પર્વત તરફ પ્રયાણ કરે છે. ८४ तए णं से भरहे राया तं दिव्वं चक्करयणं जाव वेयड्डस्स पव्वयस्स उत्तरिल्ले णितंबे तेणेव उवागच्छइ जाव णमिविणमीणं विज्जाहरराईणं अट्ठमभत्तं पगिण्हइ पगिण्हित्ता पोसहसालाए (अट्ठमभत्तिए)णमिविणमिविज्जाहरायाओ मणसीकरेमाणेमणसीकरेमाणे चिट्ठइ । तए णं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि णमिविणमि-विज्जाहररायाणो दिव्वाए मईए चोइयमई अण्णमण्णस्स अंतियं पाउब्भवंति पाउब्भवित्ता एवं वयासी- उप्पण्णे खलु भो देवाणुप्पिया! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंतचक्कवट्टी तंजीयमेयं तीयपच्चुप्पण्णमणागयाणं विज्जाहरराईणं चक्कवट्टीणं उवत्थाणियं करेत्तए, तं गच्छामो णं देवाणुप्पिया! अम्हेवि भरहस्स रण्णो उवत्थाणियं करेमो ।। ___ इति कट्ट विणमी णाऊणं चक्कवट्टि दिव्वाए मईए चोइयमई- माणुम्माणप्पमाणजुत्तं तेयरिंस रूवलक्खणजुत्तं ठियजुव्वण-केसवट्ठियणहं सव्वरोगणासणिं बलकर इच्छियसीउण्हफासजुत्तं तिसु तणुयं तिसु तंब, तिवलीणं तिउण्णयं तिगंभीरं । तिसु कालं तिसु सेयं, तियायतं तिसु य विच्छिण्णं ॥१॥ समसरीरं भरहे वासंमिसव्वमहिलप्पहाणं सुंदरथण-जघण-वरकर-चलणणयणसिरसिजदसण-जणहिययरमण-मणहरि सिंगारगार जावजुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेणं अणुहरंती सुभई भद्दम्मि जोव्वणे वट्टमाणिं इत्थीरयणं; णमी य रयणाणि य कडगाणि य तुडियाणि य गेण्हइ, गेण्हित्ता ताए उक्किट्ठाए तुरियाए जाव उद्भ्याए विज्जाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता अंतलिक्ख-पडिवण्णा जाव जएणं विजएणं वद्धार्वेति वद्धावित्ता एवं वयासीअभिजिए णं देवाणुप्पिया! अम्हे देवाणुप्पियाणं आणत्तिकिंकरा इति कटु तं पडिच्छंतु णं देवाणुप्पिया! अम्हं इमं जाव विणमी इत्थीरयणं णमी रयणाणि समप्पेइ ।
SR No.008775
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorMuktabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages696
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy