SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ | १७८ શ્રી જંબૂઢીપ પ્રજ્ઞપ્તિ સૂત્ર ६३ तए णं तं असीइमंगुलमूसियं णवणउमंगुलपरिणाहं अट्ठसयमंगुलमायतं बत्तीसमंगुल मूसियसिरं चउरंगुल-कण्णागं वीसइअंगुलबाहागं चउरंगुल-जाणूकं सोलस अंगुलजंघागंचउरंगुलमूसियखुरमुत्तोली-संवत्तवलियमज्झंईसिं अंगुलपणयपटुं संणयपटुं संगयपटुं सुजायपटुं पसत्थपटुं विसिट्ठपर्ट एणीजाणुण्णय वित्थय थद्धपटुं वित्तलय-कस-णिवायअंकेल्लण-पहार-परिवज्जिअंगं तवणिज्ज-थासगाहिलाणं वरकणग-सुफुल्लथासग-विचित्तरयणरज्जुपासं कंचणमणिकणग-पयरग-णाणाविहघंटियाजालमुत्तियाजालएहिं परिमंडिएणं पट्टेण सोभमाणेण सोभमाणं कक्केयणइंदणीलमरगयमसारगल्लमुहमंडणरइयं आविद्धमाणिक्क सुत्तगविभूसियं कणगामयपउमसुकयतिलकं । देवमझविकप्पियं सूरवरिंद-वाहणजोग्गं च तं सुरूवं दूइज्जमाण-पंचचारुचामरामेलगं धरतं अणदब्भबाहं अभेलणयणं कोकासिय बहल-पत्तलच्छं सयावरण णवकणग-तविय-तवणिज्ज-तालु-जीहा-सय, सिरियाभिसेय घाणं, पोक्खरपत्तमिव सलिलबिंदुजुयं अचंचलं चंचलसरीरं, चोक्ख-चरग-परिव्वायगो विव हिलीयमाणं हिलीयमाणं खुरचलणचच्चपुडेहिं धरणियलं अभिहणमाण-अभिहणमाणं दो वि यचलणे जमगसमगं मुहाओ विणिग्गमंतं व सिग्घयाए मुणालतंतुउदगमवि णिस्साए पक्कमंतं जाइकुलरूवपच्चक्पसत्थबारसावत्तग-विसुद्धलक्खणंसुकुलप्पसूर्यमेहावि भद्दयं विणीयं अणुय-तणुय-सुकुमाल-लोम-णिद्ध-च्छविं सुजाय-अमर मण-पवण-गरुलजइण-चवल-सिग्घगामि इसिमिव खंतिखमाए, सुसीसमिव पच्चक्खया विणीयं, उदग-हुतवह-पासाण-पंसुकद्दमससक्क-सवालुइल्ल-तडकडग-विसमपब्भारगिरिदरीसु लंघणपिल्लण-णित्थारणा-समत्थं अचंडपाडियं दंडपातिं अणंसुपाति, अकाल तालुं च कालहेसिं, जियणिदं, गवेसगं, जियपरीसहं जच्चजातीयं मल्लिहाणिं सुगपत्त सुवण्ण-कोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे । ભાવાર્થ :- કમલામેલ અચરત્નની ખરીથી કાન પર્યત) ૮૦ અંગુલની ઊંચાઈ મધ્યમાં પેટ પાસે ૯૯ અંગુલની ગોળાઈ; (મુખથી પૂંછના મૂળભાગ સુધી) ૧૦૮ અંગુલની લંબાઈ હોય છે. તે અશ્વનું ૩૨ અંગુલનું મસ્તક; ૪ અંગુલના કાન; ૨૦ અંગુલની બાહા અર્થાત્ મસ્તકથી નીચે અને ઘૂંટણથી ઉપરનો ભાગ (પગનો ઊર્ધ્વભાગ); ૪ અંગુલના ઘૂંટણ; ૧૬ અંગુલની જંઘા-ઘૂંટણથી ખરી સુધીનો ભાગ; ૪ અંગુલની ખરી હોય છે. તેનો મધ્યભાગ ઉપર નીચે સાંકડો અને મધ્યમાં વિસ્તૃત, કોઠી જેવો ગોળ અને
SR No.008775
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorMuktabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages696
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy