SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉવવાઈ સૂત્ર છે, આ ચંપાનગરીની બહાર પૂર્ણભદ્ર ઉદ્યાનમાં યથાયોગ્ય સ્થાનની આજ્ઞા લઈને સંયમ અને તપથી આત્માને ભાવિત કરતા વિચરે છે. ८७ ८५ हप्फलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-वंदणणमंसणपडिपुच्छण पज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो । एयं णे पेच्चभवे इहभवे य हियाए, सुहाए, खमाए, णिस्सेयसाए, आणुगामियत्ताए भविस्सइ । त्ति कट्टु बहवे उग्गा, उग्गपुत्ता, भोगा, भोगपुत्ता एवं दुपडोयारेणं राइण्णा, खत्तिया, माहणा, भडा, जोहा, पसत्थारो, मल्लई, लेच्छई, लेच्छईपुत्ता, अण्णे य बहवे राईसरतलवर-माडंबियकोडुंबिय-इब्भ-सेट्ठि- सेणावइ-सत्थवाहप्पभिइयो अप्पेगइया वंदणवत्तियं, अप्पेगइया पूयणवत्तियं, एवं सक्कारवत्तियं, सम्माणवत्तियं, दंसणवत्तियं, कोऊहलवत्तियं, अप्पेगइया अट्ठविणिच्छयहेडं - अस्सुयाइं सुणेस्सामो, सुयाइं णिस्संकियाइं करिस्सामो, अप्पेगइया अट्ठाइं हेऊई कारणाइं वागरणाई पुच्छिस्सामो, अप्पेगइया सव्वओ समंता मुंडे भवित्ता आगाराओ अणगारियं पव्वइस्सामो, अप्पेगइया पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो, अप्पेगइया जिणभक्तिरागेणं, अप्पेगइया जीयमेयंति कट्टु । व्हाया जाव सिरसा कंठे मालकडा, आविद्धमणिसुवण्णा, कप्पिय-हारद्धहार-तिसर-पालंबपलंबमाण-कडिसुत्त-सुकयसोहा भरणा, पवरवत्थपरिहिया, चंदणोलित्तगायसरीरा, अप्पेगइया हयगया, अप्पेगइया गयगया, अप्पेगइया रहगया, अप्पेगइया सिवियागया, अप्पेगइया संदमाणियागया, अप्पेगइया पायविहारचारेणं पुरिसवग्गुरापरिक्खित्ता महया उक्किट्ठ सीहणाय बोल कलकलरवेणं पक्खुब्भियमहासमुद्दरवभूयं पिव करेमाणा चंपाए णयरीए मज्झंमज्झेणंणिग्गच्छंति, णिगच्छित्ता जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्छंति, उवागच्छित्ता; समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति, पासित्ता जाणवाहणाइं ठर्वेति, ठवेत्ता जाणवाहणेहिंतो पच्चोरुहंति, पच्चोरुहित्ता जेणेव समणे भगवं महावीरे, तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पाहणं करेति, करिता वंदंति, णमस्संति, वंदित्ता, णमंस्सित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणा, णमंसमाणा, अभिमुहा विणणं पंजलिउडा पज्जुवासंति । ભાવાર્થ :– હે દેવાનુપ્રિયો ! તથારૂપના સર્વ અતિશય સંપન્ન તીર્થંકર ભગવાનના નામ અને ગોત્રનું શ્રવણ પણ મહાફળદાયક છે. તો તેમની સન્મુખ જવું, વંદન-નમસ્કાર કરવા, પ્રશ્ન પૂછવા, તેમની પર્યુપાસના
SR No.008769
Book TitleAgam 12 Upang 01 Auppatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorKalpanabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages237
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_aupapatik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy