SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४१) વિજાપુરીય આચાર્ય દેરાસર વગેરેને જણાવનારી अभयकुमारचरितप्रशस्तिः मूळ. ॥ श्रीचंदनाशोकसुबंधुजीव-पुन्नागसतानकदंबकश्रीः ॥ माकंदकुंदार्जुनजातिराम । ऊकेशनामा बत भाति वंशः ॥ १ ॥ वीरदेववराभक्ति-ीरदेव इहाभवत् ॥ मुक्ताफलमिवश्राद्धः। शुचिः साधुमनोहरः ॥ २॥ पार्थाभिधः साधुरभूत्तदंगजो। जिष्णुः पटुः सद्गुणधर्मकर्मणि ॥ प्रद्युम्नलक्ष्मीगुरुरामरागभूः । समुद्र मध्यस्थपरोपकारकृत् ॥ ३ ॥ तत्पुत्रोमानदेवः समजनि धुरियस्याख्ययाद्यापिगोत्रं । सर्व प्रामोति सिद्धिं कुलधरबहुदेवौ यशो वर्द्धनश्च ॥ जजुस्तस्यानुजास्ते जगति वरदृशां पूर्णचंद्रप्रकाराः । कीर्तिज्योत्स्नाछटाभिर्दिशिदिशि परमं ये प्रकाशं प्रचक्रुः ॥ ४ ॥ याशोवर्द्धनिरुद्यशीलसुधवाभूस्वस्तरुनंदने । स्वेपट्टेजिनचंद्रसूरि हरिभिर्खाल्यान्मुदारोपितः ॥ साधुस्कंधविशालपात्रसुमनःश्रेयः फलच्छायको । लोकेमर्त्यगणैर्नकैर्जिनपतिः सूरिः सदोपास्यत ॥५॥ मानदेवस्य साधोस्त्रयःस्मांगजाः संति धनदेवसाधुस्तदादिः परः ॥ राजदेवस्तदनु साधुनिंबाभिधः । स्वकुलकुमुदाकरानंदपर्वेदवः ॥ ६॥ धनदेवस्य धनश्री-र्जिनपालादीन् सुतानसूताष्टौ ।। जायाधागुर्जरीति । परावरायत्सुतानाहुः ॥ ७॥ एषु स्मास्ति यशोधरो जिनपतेः सौवात्पितृव्याद्गुरोः । साधु श्रेणिपतेः सुसाधुकमलाभार्गसमादाय यः ॥ सद्धर्मव्यवहारकोटिमकृत श्री सिद्धिहेतोस्तथा । संलेभे नितराम्यं मुनिज्ने साधूत्तमत्वं यथा ॥ ८॥ अनान्यः सरणश्चसाधुरिदमीयः साहणश्चात्मभूवीरीजानिरदोंगजो गुरुरुचिः सोमः कलाभूरभूत् ॥ यात्रां तीर्थगणे विधाय निजसद्धर्मद्धिकूटं नु यः। प्रीत्या शीतलनाथदेवगृहिका वीजापुरेऽचीकरत् ॥ ६ ॥ नीस्वदेवस्यगेहिन्या-वासा तां प्रथमातयोः ॥ पद्मश्रीः सद्गुणावासा । शीलहंसकृतादरा ॥ १०॥ For Private And Personal Use Only
SR No.008682
Book TitleVijapur Bruhat Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages345
LanguageGujarati
ClassificationBook_Gujarati & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy