SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४० ) नचादि-मूलागमांगवाचना || ३६ || अन्येषामप्युपकृर्ति, ज्ञानदानकृतामहम् || स्मरामि सततं यस्मादुपकारी सुदुर्लभः ॥४०॥ श्री जिनपालोपाध्याय - कृतां त्रिःप्रेरणामहम् || चरित्रकरणे प्रापं । सरस्वत्युपदेशवत् ॥ ४१ ॥ सुशकुनमिवास्मि तन्मन्वानो द्रढि मान्वितः ॥ काव्याभ्यासविहीनोऽपि । व्यधां काव्यमिदं ततः ॥ ४२ ॥ वाग्मी तर्कज्ञवैयाकरणगगमणिः पीतसिद्धांतसिंधुः । साहित्याध्वाध्वनीनोनिरुपमकवितानर्त्त की रंगभूमिः ॥ व्याख्यातात्राश्रुतद्वयाश्रयविषममहाकाव्ययुग्मस्य नाना-ग्रंथस्रष्टा च लक्ष्मी तिलकगणिमुनिर्वाचनाचार्यवर्यः ॥ ४३ ॥ द्वयाश्रयटीकाकारी । द्विव्याकरणः सुदृष्टसाहित्यः ॥ सुकविरभयतिलकगणि-वाशोधयतामिदं शास्त्रम् ॥ ४४ ॥ युग्मं ॥ परोपकृतिशीलेन । सुधिया धर्मबंधुना || गणिनाऽशोकचंद्रेण । लिखिता प्रथमा मतिः ॥४५॥ श्रीनाभेयजिनेंद्रादि - तुंगप्रासादभूषिते ॥ श्रीवाग्भट्ट मेरुपुरे । प्रारंभि चरितं मया ॥ ४६ ॥ श्रीमद्वीशल देवगुर्जरधराधीशेऽधिपे भूभुजां । पृथ्वीं पालयति प्रतापतपने श्रीस्तंभतीर्थे पुरे ॥ चतुः शीतकर त्रयोदशमिते ( १३१२ ) संवत्सरे वैक्रमे । काव्यं भव्यतमं समर्थितमिमं दीपोत्सवे वासरे ॥ ४७ ॥ पृथ्वीप्रस्थान संस्थः शिखरमुख गिरि श्रेष्ठचक्रः प्रतीची प्राचीपाथो धिमग्नोद्धितकरतनिका दुसनंगरच ॥ वज्रप्राकारसारोच्छ्रितफलककृतस्तुंग हेमक्षमाभृ-त्कूपस्तंभो युगंगाप्रवरसितपटोऽधिष्टितो देवताभिः ॥ ४८ ॥ सद्वाः कूपोष्ट्रिकाभृत्कनकधरणिभृच्चूलिकायंजराढ्यः । सिंध्वंतर्निर्गतोच्चैः सशिखरिहिमवदंतसत्कोटिपात्रः || विक्रेय वस्तु व्रजयुतजनतापूरितो द्वीप बाद्यो । यावद्यानस्य लीलां कलयति जयता तावदेतच्चरित्रम् ॥ ४६ ॥ प्रत्यक्षरगणनया | चरितेऽस्मिन्ननुष्टुभाम् ॥ संति षट् त्रिंशदूनानि । सहस्राणि नव ध्रुवम् ॥ ५० ॥ For Private And Personal Use Only
SR No.008682
Book TitleVijapur Bruhat Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages345
LanguageGujarati
ClassificationBook_Gujarati & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy