SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमर - नर गणानां संशयान् संहरन्ती, शिवपुरar-मार्ग देहिनां व्याहरन्ती । भवति शरण - हेतुः कस्य नो ! नाथ वाणी, भव-भव-भय-भाज- स्तेऽघ-वल्ली - कृपाणी ॥ १८ ॥ असुर - सुर- तिरश्चां यत्र वैरोपशान्तिः, स्फुरति हृदयस्य वरिष्ठाऽऽनन्द-चित्त- प्रशान्ति । समवसरण - भूभि - विश्व - विश्वासभूमिजगति जन शरण्या तेऽस्त्यघानामभूमिः ॥१९॥ अनुसरति तपोऽर्थं काननं वा धनं वा, त्यजति सृजति जन्तुः संयमौघं धनं वा । तब-वचन- बिलासैर्यद् विना देव देव !, भवति जिनपते ! यन् - निष्फलं सर्वमेव ॥२०॥ भक्ति-प्रण- त्रिदश - विसरं घोर संसार - सिन्धु, भ्रान्त्वा प्राय शरणमधुना त्वामहं विश्वबन्धुम् | श्रीमन् ! सीमन्धर जिन ! तथा तत् प्रसीद त्वमेव चद्वद्दीनः पुनरिह भवे नो विषीदामि देव ! ॥२१॥ दुस्थावस्था- स्थ- पुटित भवापार-वन्यां विहीनः, सम्यग् मार्गाद् भ्रमण-वशतो दुर्दशां देव ! दीनः । नाssa कां कामिह पुनरवाप्तेऽपि गन्तुं प्रमाद स्तस्मिन् दत्ते न मम हृदये तेन नेतर्विषादः ||२२|| सेवं सेवं तव पदयुगं स्यां कृतार्थः कदाहं, पीत्वा वाक्यामृत रसमहं स्वक्षिपे कर्मदाहम, इत्येवं मे सदभिरुचितं देव-पाद- प्रसादात्, पूर्वीथी मनुसरतु ते दत्त - दुखार्वसादात् ॥२३॥ For Private And Personal Use Only
SR No.008679
Book TitleUd Jare Panchi Mahavideh Mai
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherSimandharswami Jain Mandir Khatu Mehsana
Publication Year
Total Pages263
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy