SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kend श्रीवरंगवती कथा ॥ १० ॥ www.khatirth.org सखीभिः स्यन्दनाचा-मवतीर्य च सस्पृहम् । मुग्धचित्ता विशालाक्षी, प्रविष्टोद्यानभूमिकाम् शरदृतुमधिप्राप्यो - यानं पुष्पाण्यनेकधा । भ्रूषयामासुरुन्निद्रा-यमेयगन्धमाखि वै प्रतिपुष्पं परिभ्राम्यन्, द्विरेफ इव मुग्धधीः । परितो भ्रममाणाऽहं नाडल मे तृप्तिमुत्तमाम् विहगानां विचित्राणा-मनेकेषां निनादिनाम् । निशम्य मधुरालापान् कर्णौ मे तृप्तिमीयतुः द्यूतकारा यथा क्षीणा - विषण्णाः स्युर्निजोद्यमात् । तथाऽऽरम्भे वसन्तस्य, क्षीणवर्हा मयूरकाः संभोगविखाव्याः स्निग्धकण्ठा इतस्ततः । भ्रमन्तो भूरुदां मध्ये, दृष्टिगोचरमागताः कदलीनाश्च तालानां मण्डपा गहराणि च । बालानां क्रीडनार्हाणि, व्यलोक्यन्त विशेषतः कुसुमैः श्वेतवर्णानां सप्तच्छदधरारुहाम् । सन्निधौ नीलवाणाश्च रक्ताऽशोका बमासिरे पर्यन्त्यो वयं रम्यमेकं सप्तच्छदं तरुम् । व्यलोकग्राम पुष्पौषैर्नश्रीभूतं समन्ततः श्वेतभा समापन्नाः, शाखास्तस्य सितैः सुमैः । अब्रजनिम्नभावत्वं, सरघाणां कदम्बकैः तेनैष नीलश्रृङ्गार - भूषित इव सर्वतः । अदृश्यत मनस्तृप्ति-दायकः सर्वदेहिनाम् वायुना पतितान्यस्य पुष्पाणि भुवि वायसाः । श्वतप्रक्षणपिण्डान्वा मत्खोडीय विचक्रमुः सौगन्धिकं बृहत्पुष्पं, रजतामत्र कान्तिभाक् । मयैकं तस्य वृक्षस्यावचितं लब्धचेतसा तदैकं सरघावृन्दं, पङ्कजामोदलोलुपम् । समागतः समाकृष्टं, मदीयं मुखपङ्कजम् For Private And Personal Use Only ।। २५१ ।। ।। २५२ ।। ॥ २५३ ॥ ।। २५४ ।। ।। २५५ ।। ।। २५६ ।। ॥ २५७ ॥ ।। २५८ ।। ।। २५९ ।। ।। २६० ॥ ।। २६१ ।। ।। २६२ ।। ॥ २६३ ॥ ॥ २६४ ॥ Acharya Shri Kailassagarsu Gyanmandir ॥ १० ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy