________________
Acharyasha.KailasmagarsunGyanmandir
BEEXXXXEXEEEEEEEEEEEXXXX
यूनां च नगरस्थानां, हृदयान्यदस्तिथा । विलोक्य मां रुजा ना, विषमावुधपीडया तेषां यथा प्रताऽऽधीनां जीवनाशाऽपि दुर्लभा । कामातुरा नरा लोके, किमापत्ति न यान्ति हि युवतीनां विचित्रेच्छा, समद्यदि सौभगम् । स्वर्गस्थमिष्यतेऽस्माभि-स्ताग्भिर्भाव्यमन्वहम् मदीयमुखसौन्दर्या-द्रपलावण्यतस्तथा । राजमार्गस्थलोकोपि चकितोऽभूदिवाऽखिलः अतिसुन्दरदृश्येन, मागशोभा प्रथीयसी । विहायसि विशालेऽपि, न ममो मानवर्जिता तत्राऽपि मामकीनं तु, सौन्दर्यचित्तमोहकम् । वृत्तान्तमिदमाचख्युः सख्यो माऽङ्गिमुखाच्छ्रुतम् । उद्यानद्वारमायाताः, क्रमेण वयमुत्सवात् । वतेरुः स्यन्दनात्सर्वा-योषितः स्वजनान्विताः तत्र प्राहरिकान्मुक्त्वा, वयं पर्यटितु बने । निर्गताः स्वेच्छया सर्वा-रम्यबल्लीवितानके नन्दनोद्यानवतिन्यो देव्य इव पुराङ्गानाः । विहाँ विश्वतश्वेरु-र्यथेच्छं पादपान्तरे प्रफुल्ला भूरुहोज्योऽज्य, मिलित्वा गोपुराऽऽकृतिम् । भेजिरे तदधो भूत्वा, व्रजन्ति स्म पुराङ्गनाः वृक्षाणां पुष्पिताः शाखाः, रम्याश्चिच्छिदुरुत्सुकाः । प्रमदाः स्वेच्छया क्रीडा, कुर्वन्स्यश्च पदे पदे तस्मिन्नवसरे माता, जगाद मम सोत्सवम् । मत्पुत्र्याकथितं सप्त-च्छदं वीक्षामहे वयम् सरोवरस्य तीरेऽत्र, विकसत्कुसुमश्रियम् । स्थितं सौरभ्यसंपन्या, वासयन्तं दिगन्तरम् निशम्य तद्गिरं सर्वाः, वनिता मुदिताऽऽननाः । तां दिशं गन्तुमातेनुः, प्रक्रम क्रमतः शुभाम
॥२३७॥ ॥ २३८॥ ॥ २३९ ॥ ॥ २४०॥ ॥ २४१ ॥ ॥२४२॥ ॥ २४३ ॥ ॥ २४४॥ ।। २४५॥ ॥ २४६॥ ॥ २४७॥ ॥ १४८॥ ॥ २४९ ॥ ॥ २५०॥
EXXXXEKKEEKEEEEEEEEEEEEEEX
For Private And Personale Only