SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir भीतरंगवती ॥३२॥ XXXSSXXXXSSEXXXXXXXXXXXXX " अमत्याची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि, क्षण क्षीणास्तारा नृपतय इवानुधमपरा. न दीपा राजन्ते द्रविणरहितानामिव गुणाः." ॥८३८॥ " यथास्थूलं मूलेऽवतरति दृशामर्थनिकरो-यथासूक्ष्मं लक्ष्मी त्यजति विधुरस्तारकगणः । यथावृद्धं बन्धः कमलमुकुलानां विघटते, यथानिम्नं भूम्ना रचयति पदं ध्वान्तनिचयः." ततः सर्वजगन्मित्रं दिनभर्ता विभाकरः । बन्धुजीक्समो रक्तः पूर्वाद्रिसानुमास्थितः. ।। ८३९ ॥ दिङमण्डलं यदीयेन तेजसा कनकप्रभम् । बभासे भासमानेन पक्षिनादेन नादितम्. ॥८४०॥ तस्मिशेव क्षणे सर्व वृत्तान्तं विनिवेदितुम् । धावन्ती त्वरमाणाऽहमागताऽस्मि तवान्तिकम्. ॥८४१॥ स्वद्भप्राप्तये यद्यद् वृत्तान्तं ज्ञातवत्यहम् । तत्सर्व कथितं तुम्मे मयेदं तथ्यवाचया. ॥८४२॥ विश्वासो यो मयि न्यस्तस्त्वया सोऽद्य फलेग्रहिः । सञ्जातोऽस्तीत्यहं मन्ये, चिन्ता नास्त्पधुना सखि 11॥८४३ ।। मत्सख्या पूर्णवृतान्ते कथितेऽहं तदाब्रवम् । व्याकुलीभ्य-"तनाम व्यवसायादिकं वद." ॥८४४॥ सारसिका ततः प्रोचे-"तत्पिता यशसोज्जलः । शिति-सागर-जन्यानां पतिविविधसंपदार. ॥८४५॥ माम्भीर्येण जितस्सिन्धुसस्थैर्येण च हिमालयः । प्रचण्डांशुः प्रतापेन तेजसा च विनिर्जितः ॥८४६॥ धरणी दानशालामिभूषिता जैनधर्मिणा । येन. तमाम सर्वत्र धर्मात्मेत्यभिधीयते. ॥ ८४७॥ अष्ठिनस्तस्य नामास्ति धनदेव इति क्षितौ । प्रसिद्धमनवद्यं च सर्वलोकप्रियङ्करम. ॥८४८॥ 3338BXXOg ॥३२॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy