SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ www.kebatirit.org Acharya Kasagarton Gym ॥८२६॥ ॥ ८२७॥ न यत्र योग्यार्थविचारणा भवेत, स्यात्तत्र सद्धर्मगतिः सुदुर्लभा. पुत्रश्च पुत्री प्रथितेन पित्रोः सुशिक्षणेनैव सुमार्गमेति.। ततः स्वयं तौ सुखसंपदाढयो स्वजीवनं श्रेष्ठतरं विधत्तः. प्राचीनसंस्कारत एव शुद्ध-स्नेहस्तथा द्वेषमतिर्मवेताम. तयोः प्रवृत्तिनिजकर्मयोगात् स्वजीवनं तद्ववर्ति लोके. यत:-"यस्मिन् ण्टे मनस्तोपो दोषाऽभावश्च जायते, । स विज्ञेयो मनुष्येण बान्धवः पूर्वजन्मना. यस्मिन्रष्टे मनोद्वेषस्तोषाऽभावश्च जायते । स विज्ञेयो मनुष्येण प्रत्यर्थी पूर्वजन्मनः" किन्तु त्वत्कथितं कर्म न विधास्येवमोचितम् । अपकृत्य विधानादि वरं मृत्युर्मनीषिणाम्." ततो मित्रजनः सर्वः श्रेष्ठिपनुसमन्वितः । तस्य हर्म्यममीयाय चिन्ताऽऽचान्तमनःसराः, तत्कुटुम्बादिनामानि स्थानं च ज्ञातुमिच्छया । तानन्वगच्छं त्वरिताऽहमपि व्यथयाऽऽकुला. यं प्रासादं प्रविष्टास्ते, स नभस्तलमाश्रितः । स्वर्गादपाहतं दिव्यं विमानमिव भूतले. तपितुर्नाम-जात्यादि यथार्थ निश्चितं मया. । सन्तुष्टमानमा शीघ्रमागताऽहं निजास्पदम. तस्मिन्नवसरे सद्यो नक्षत्राणि ग्रहास्तथा । चन्द्रोऽपि क्रमतोऽदृश्यो बभूव नमसोङ्गणे. विलूनवारिजन्मोघो जलाशय इवाम्बरम् । निरलङ्कतितां मेजे. निर्धनः शोभते किमु ? ॥८२८॥ ॥ ८२९ ॥ ॥ ८३०॥ ॥८३१॥ ॥ ८३२॥ ॥८३३॥ ॥ ८३४॥ ॥ ८३५॥ ॥ ८३६ ॥ ॥८३७॥ BEEEEEEEXXEXXESXXXXXXX For Private And Persons the Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy