SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोटयुपायैमिलेद्यन्न, तन्मिलेत्कृपयागुरोः गुरुकृपांविनाशुद्ध; उपयोगो न जायते ॥७७५॥ सद्गुरुद्रोहिदुष्टानां, कोटिशास्त्राऽवगाहिनाम: आत्मज्ञानं स्फुरेन्नव, कोट्युपायैर्जगत्त्रये ॥७७६॥ गुरुकृपांविनाऽध्यात्म-कोटिग्रन्थप्रवाचनः आत्मज्ञानं हृदिव्यक्तं, जायते नैव निश्चयः ॥७७७॥ सद्गुरोराऽऽत्मरूपाणां, क्षमादिगुणसंजुषाम् सुशिष्याणांचभक्ताना, मस्तिज्ञानस्ययोग्यता ॥७५८॥ परीक्षांयुक्तितः कृत्वा परीक्षायोग्यसाधनैः आत्मज्ञानरहस्यंतु, देयं भक्ताय भावतः॥७९॥ अयोग्यभक्तशिष्याणां. ज्ञाने दत्तेपदेपदे बालहत्यादिकंपापं, गुरूणामपिजायते ॥७८०॥ गुर्वाज्ञवप्रभोराज्ञा-मन्तारो भक्तदेहिनः गुर्वाज्ञापारतन्त्र्येण, लभन्ते गुरुमर्म ते: ॥७८१॥ गुरुहामिलेतपूर्ण, सद्गुरोराशिषाध्रुवम् : शुद्धोपयोगसम्प्राप्तिः सद्गुरोः पादसेवया ॥७८२॥ भक्तानां योग्यसाधूनां, गीतार्थपादसेविनाम् शास्त्राऽभ्यासविनाऽध्यात्म-ज्ञानहदि प्रकाशते ॥७८३॥ सद्गुरोराऽऽत्मभूताये, गुरुस्वाऽर्पणकारकाः भवन्तितेगुरुप्रीत्या, स्वयं शुद्धोपयोगिनः ॥७८४॥ प्रादुर्भूता हृदिस्पष्टा, शुद्धोपयोगभावना लिखिताःकाव्यरूपेण, विश्वकल्याणहेतवे ॥७८५॥ यादृशी स्फुरणोत्पन्ना, तादृशीलिखितामया अनुक्रमो न तत्रास्ति, पुनर्दोषो न चाऽऽत्मनि ॥७८६॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy