SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org કર Acharya Shri Kailassagarsuri Gyanmandir कोटिशास्त्रस्य पाण्डित्या, न्नकिञ्चिद्गर्वधारकाः चक्रवत्तिपदं प्राप्य, मन्यन्ते न निजं प्रभुम् ॥७२७|| आत्मोपयोगिनोरङ्क, - दशायां नैवदुःखिनः लघुत्वंच प्रभुत्वं स्वं मन्यन्ते नैव कर्मतः ॥७२८ ॥ लोकरूद्यनुदासैर्य, च्छुभाशुभं च कल्पितम् ; शुद्धोपयोगिनः सन्तः, स्तत्रस्वातन्त्र्यवर्तिनः ॥७२९ ॥ प्रतिष्ठामान सत्कीर्ति, - बाह्यशर्मादिहेतवे 3 यावच्चित्तस्य चाञ्चल्यं, ताव दुःखोदधिः स्वयम् ॥७३० ॥ प्रतिष्ठामान सत्कीर्ति, बाह्यशर्म विनिर्गतम् ; मनोयस्य सदातस्य, ब्रह्मशमेदधिः स्वयम् ॥ ७३१ ॥ सद्गुरुकृपया तूर्ण, मुत्थित आत्मशुद्धयेः आत्मोपयोगसामर्थ्यात् करिष्ये स्वाऽऽत्मशुद्धताम् ॥७३२॥ दुष्कृतमद्यपर्यन्तं कृतं कारापितं च यत्; मनोवाक्काययोगैस्त, निन्दामि स्वोपयोगतः ॥७३३ ॥ " " अनन्तभवबर्द्धयत् कर्म शुद्धोपयोगतः तत्सर्वेक्षणमात्रेण, नश्येत्तत्र न संशयः ॥७३४ ॥ क्षयोपशमभावेन, स्वाऽऽत्मनः प्रासिराऽऽत्मना भूता पूर्णञ्च सद्भावि - न्येव क्षायिकभावतः ॥ ७३५ || आत्मनः शुद्धरागेण, यथाशक्तिप्रवृत्तितः पूर्ण शुद्धात्मलक्ष्येण, सञ्जीवामि यथातथम् ॥७३६ ॥ सद्गुरुकृपयाऽवाप्त, माऽऽत्मज्ञानं सुखावहम् ; अनन्तं जीवनं नित्यं प्राप्तं सत्यं वहाम्यहम् ॥७३७॥ बहिरन्तर्जगत्सर्व, चिदानन्दाय साधनम् ; जातं निःसाधनं चैव, जानताऽपि न कथ्यते ॥ ७३८ || For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy