SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૦ सर्वज्ञे द्रव्यभावाभ्यां, प्रज्ञप्तं द्विविधं मनः पौद्गलिकं मनोद्रव्यं, संज्ञिनां वर्तते ध्रुवम् ॥३१९॥ मतिश्रुतविचाराणां मनस्त्वं भावतः स्मृतम् ; द्विविधं तु मनोज्ञेयं, तत्त्वज्ञानविवेकतः शुद्धप्रेमपरीणाम - साम्यज्ञानसुभक्तितः सर्वदर्शनलोकानां, मुक्तिराssत्मनि निश्चिता सर्वदेहस्थजीवाना, मात्मवद्दर्शनं यदाः वर्तनं च भवेत्सत्यं, तदा मुक्तिस्तनौस्थिते शुद्धप्रेममयी भक्ति, यंदा संजायते हृदि । तदाऽऽत्माहि परब्रह्म, स्वाऽऽत्मना दृश्यते स्वयम् ॥ ३२३॥ आत्मनो व्यापक प्रेम, यदा सँञ्जायते तदा । सर्व विश्वस्य सेवास्या, दात्मवद् दर्शनं भवेद् ॥ ३२४ ॥ For Private And Personal Use Only ॥३२० ॥ ॥३२१॥ ॥३२२॥ लज्जाभेदश्च खेदश्व, लोकसंज्ञादिवृत्तयः भेदो न विद्यते भक्तौ, सेवायां च सदाऽऽत्मनाम् ॥ ३२५ ॥ ऐक्यरूपं जगत्सर्व, महंत्वं भेदनिर्गतम् ; शुद्धप्रेम्णा प्रकाशेत, पराभक्तिजुषां सदा ॥ ३२६ ॥ शुद्धोपयोगिनः सन्तो, व्यापकाः सर्वदेशिनः असंख्यधर्मभेदानां, सापेक्षज्ञानधारकाः || ३२७|| पराभक्त्या प्रकाशेत, स्वाऽऽत्मन्येव प्रभुः स्वयम् ; पराभक्तिमयाः सन्तः सर्वविश्वोपकारिणः ॥३२८॥ सेवाभक्त्यादयः सर्वे, योगाः शुद्धोपयोगिनाम् ; विश्वपरोपकाराय, सम्भवन्ति स्वभावतः ॥ ३२९ ॥ समत्वेन प्रभोः प्राप्तिः सर्वदर्शनधर्मिणाम् ; स्याद्वादज्ञानतः प्राप्यः समयोगो महात्मभिः ॥ ३३० ॥
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy