SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३९ आत्मना क्रियते कर्म, आत्मनैव प्रभुज्यते आत्मना कर्मनाशोऽस्ति, जायते मुक्तिराऽऽत्मना ॥३॥ शुद्धाऽऽत्मा स्वर्णधामाऽस्ति, दुष्टाऽऽत्मा श्वभ्रमाप्नुयात्। सुद्धाऽऽत्मा मोक्षरूपोऽस्ति, यद्योग्यं तत् समाचर ॥४॥ इन्द्रियासक्तियोगेन, मृत्युर्भवति देहिनाम् । आमाऽऽसत्त्या तु लोकानां, जन्म मृत्युन जायते ५८५॥ शुद्धाऽऽत्मरूपमादाय, नामरूपादिविस्मृतिः। कार्तव्याऽऽस्मोपयोगेन, सदसत्सु विवेकिना ॥८६॥ निष्क्रियज्ञानसिद्धाऽऽल्मा, लिप्यते नैक वस्तुषु । लिप्यते पुद्गलस्कया. पुद्गलस्कंधयोगतः ॥ ८ ॥ भावनाज्ञानयुक्ताऽऽत्मा, क्रियासु नैव लिप्यते। आसको निष्कियासोऽपि, लिप्यते कर्मपुद्गलैः ॥८॥ आत्मज्ञानक्रियायुक्तो-निर्माहो नैव लिप्यते सूक्ष्मवामप्रवृत्त्या तु, नासक्तो ने च लिप्यते ॥८९॥ आत्मज्ञाननिमग्नाना; मुक्तिराऽऽत्मनि संस्थिता । निस्पृहत्वं भवेत्तेषां, परिपूर्णस्थिराऽऽत्मनाम् ॥९॥ आत्माऽधीनं सुखं नित्य, मनित्यं देहसंगजम् । विजेयं सुखदुःखाना, लक्षणं भव्यम्गनवैः ॥ ९१ ॥ पायाऽऽत्मनां भवेद् दुःखं, सत् सुखं चाऽऽन्तरात्मनाम् । पराऽऽस्मतां सदा पूर्ण, सुख मव्ययशाश्वतम् ॥१२॥ आत्मनि परमाऽऽत्मान, पश्यन्ति ज्ञानयोगिनः । शून्यमिव जगत् सबै, न च पश्यन्ति पण्डिताः ॥१३॥ आत्मज्ञानेन निस्संगो-बायसंगेषु जायते। माको हालसमं नास्ति, पवित्रं वस्तु भूतले ॥ ९५ । For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy