SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपसंहारः Amranimun . in m an. amra -.. ... .. . .. पुनः विकारा इंद्रियकामाः तेषां भारः तेन रहितं ज्ञानसाराश्रितं ज्ञानसारे परमात्मस्वरूपे आश्रितं व्याप्तं मनः स्तोकानां अस्ति । इह खलु जगति कामोद्विग्नाः स्वरूपोपयोगलीनचित्ताः शुद्धसाध्यदृष्टयः पुरुषाः स्तोका एव ॥ १४ ॥ पुनः ग्रंथाभ्यासरूपं फलं दर्शयति । जातोद्रेकविवेकतोरणततेर्धावल्यमातन्यते, हृद्रेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः। पूर्णानन्दघनस्य किं सहजया तड्भाग्यभङ्गया भवन्नतद्ग्रन्थमिषात्करग्रहमहश्चित्रश्चरित्रश्रियः।१५॥ व्या०-जातोकेति। एतद्ग्रंथमिषात् ' ज्ञानसारग्रंथाभ्यासव्याजात् चारित्रश्रियः 'करग्रहमहः' पाणिग्रहणमहोत्सवः प्रसरति इति सटंकः, शेषं स्वत ऊह्यम् ॥ १५ ॥ भावस्तोमपवित्रगोमयरसैः सिक्तेव भूः सर्वतः, संसिक्ता शमतोदकैरथ पथि न्यस्ता विवेकस्रजः। अध्यात्मामृतपूर्णकामकलशचक्रेत्र शास्त्रे पुरः, पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मङ्गलम् ॥१६॥ व्या-भावस्तोम इत्यादि वृत्तं । 'पूर्णानंदघने' शुझात्मज्ञाने पुरं प्रविशति स्वीयं कृतं मंगलं इति वाक्यं इत्यनादिसंसारसंसरणमिथ्यात्वासंयमकषाययोगहेतुचतुष्टयोपचितज्ञानावरणादिकर्मावृतानंतपर्यायस्य अलब्धात्मसाधनस्य विषमरोगशोकादिकंटकाकुलायां अंतरायोदयालब्धाहारादियोगारतितापतप्तायां, महाव्यसनसहस्रसिंहव्याघ्रव्याप्तायां, कुपावचनिकलंटाकवाटीकुंकारगर्जितमीषणायां, ३३० For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy