SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४१० www.kobatirth.org उपसंहारः Acharya Shri Kailassagarsuri Gyanmandir व्या० पूर्ण इति । अनादिपरभावानंतग्रासग्रसनेऽप्ययं जीवः तृष्णाव्याप्तत्वादपूर्ण एव स स्वरसास्वादनेन स्वतत्त्वानंतकपूर्णः तदास्वादात्राधादिसर्वगुणनिष्पत्तौ पूर्ण इति पूर्णत्वस्वरूपाभिधायकं प्रथमाष्टकं । यः पूर्णः स एव मग्नः, तदनुभवलीनः स एव लीनतायाः स्वरूपी भवति, परभावली पता हि अनंतसंसारभ्रमणमूलं, अत एव सा मग्नता अनादिना त्याज्या या स्वरूपमग्नता सा एव मझता, इति तत्प्रतिपादनारूपं द्वितीयाष्टकं । यः मग्नः स स्थिरो भवति, न्यूनस्य ग्रहणेच्छया चापल्यं, पूर्णस्य ग्राह्याभावात् स्थैर्य ( अतः स्थिराष्टकं ) यः स्थिरः स अमोह: मोहरहितः ( अतः अमोहाटकं ) मोहरहितस्यैव तत्त्वज्ञता भवति, तेन तत्त्वज्ञानाष्टकं पंचमं । यः ज्ञानी स शांतः उपशमवान् भवति अतः शमाष्टकं । यः शांतः स एव इंद्रियाणि जयति अतः इंद्रियजयाष्टकं । यः इंद्रियविजयी स एव त्यागी परभावपरिहारी भवति च त्यागी ( अतः त्यागाष्टकं ) स एवं वचनानुक्रमतोऽसंमः क्रियारहितो भवति अतः क्रियाष्टकं । उक्तं च बांधवधनेंद्रियत्यागात् व्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्यथस्त्यक्ताहंकारममकारः ॥ १ ॥ इत्युक्तलक्षणः अत एव तृप्तः आत्मसंतुष्टः तेन तृप्त्यष्टकं । यस्तृप्तः स निर्लेपः रागादिलेपरहितः तेन निर्लेपाष्टकं । निर्लेपः निःस्पृहो भवति तेन निःस्पृहाष्टकम् | ( यः निःस्पृहः स मुनिः मौनवान् भवति तेन मौनाष्टकं) ॥ १ ॥ विद्याविवेक सम्पन्नो, मध्यस्थो भयवर्जितः । अनात्मशंसकस्तत्त्व दृष्टिः सर्वसमृद्धिमान् ॥ २ ॥ २२२ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy