SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिग्रहत्यागाष्टकम् . v vvvuvvvvvvvvvvvvvvv..ANIanwar नव त्यक्तपुत्रकलत्रस्य, मुळमुक्तस्य योगिनः। चिन्मात्रप्रतिबद्धस्य, का पुद्गलनियन्त्रणा ॥६॥ व्या०-यक्तपुत्रेति 'त्यक्ते' दूर नीते 'पुत्रकल।' संतानवनितासंयोगो येन सः, तस्य 'मूर्छा'सतः परिग्रहस्य संरक्षणा, तया 'मुक्तस्य' रहितस्य 'योगिनः सम्यग्दर्शनज्ञानचारित्रात्मनः चिद् ज्ञानं 'तन्मात्रे एव ज्ञाने एव 'प्रतिबंधः' आसक्तत यस्य स, एवंविधस्य तत्त्वज्ञमुनेः 'पुद्गलनियंत्रणा पुद्गलैकता का नकापीत्यर्थः । भावना च पुत्रवनितासंगरहितस्य पुद्गलसंगो. पनाविकलस्य स्वरूपैकत्वकरणबनचेतनोपयोगस्य स्वभावानंदपरिभासवर्णिकारूपशुद्धज्ञानानुभवभोगिनः अचेतननश्वरोच्छिष्टानंदविमुक्तेषु पुद्गलेषु रागपरिणतिः न भवति, अत्र वृक्षसंप्रदायेन दृष्टांतः । अउजानयरे सिरिवरो राया, अचंतमिच्छदिट्ठी, तस्स सिरिकतो कुमरो, रूवलावण्णसोहग्गकुसलो पुरंदरो इव सोभंतमाणसंठाणो, जीवाजीवाईतत्तविउ, सुत्तत्थसवणरसिओ, बालभावणभोगलालसाविमुत्तो, सो अणेगाहिंरायकन्नाउ प्रति भाति ? कुमरेणुत्तं भो भद्दे ! कह तुन्भे पिउवरं विमुत्तूण इह समागयाओ ? ताओ भणंति तुह रागामिलासणीओ, तुझं इंटकंतरागपइमिच्छामो, ताहे कुमारो भणइ जिणंदवारियकम्मबंधणमूलं भवविवढणं को कुणई ? लोलीभूए कारणेणं धम्मकरे एगत्तमागए देहे विनिवारिओ सव्वदंसीहिं, ता परदेहेरागो को करेइ सदक्खिन्नो ? निम्मलचरणाचरणं केवलनाणस्स रोहगं रागं अरिहंताई सुवरं, तंपि निच्छयपए तच्चंताव अनत्थपहाणं, विसयरागं कह करिजत्ति ? सुहिणो य वीयरायाया नियसहावेस १ अत्रकिमपित्रुटितं १८२ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy