SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. ३४९ Annanonmmmmma rana -रहितः अपि भूपो भवति, किंभूतो राजा ?-'छत्रेण' आतपत्रेण, 'छन्नं' छादितं आक्रांतं दिगंतरं येन स इति चक्री अखंडाज्ञावान् भवति, विपाकपाकेन, तत्र नाश्चर्य दुर्लभं हि सम्यग्दर्शनज्ञानचारित्रं शुद्धात्मधर्मम् ॥ ३ ॥ विषमा कर्मणः सृष्टिदृष्टा करभपृष्ठवत् । जात्यादिभूतिवैषम्यात्का रतिस्तत्र योगिनः ॥४॥ ___ व्या०-विषमा कर्मण इति कर्मणः-"सृष्टिः” रचना करभपृष्ठवत् विषमा दृष्टा, कस्मात् ?-जात्यादिभूतिवैषम्यात् जातिः कुलं-उच्चनीचादिसंस्थानवर्णस्वरसंपदादिभेदात् तस्य महद् वैषम्यं तस्मात् । उक्तं च प्रशमरतौ “जातिकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषां, भवसंसारे रतिर्भवति ? ॥ १॥" इति । 'तत्र' शुभोदये ऐश्वर्यादिकाले अनेकाशुद्धाध्यवसाये परसंयोगोत्पत्तिरूपे, 'योगिनः' रत्नत्रयीपरिणतस्य का रतिः ? न कापि । उक्तं च सुहजोगो रईहेऊ, असुहजोगो अरईहेउत्ति । रागो वढ्ढई तेणं, अवरो दोसं विवढेई ॥ १ ॥ सिवमग्गविग्धभूया, कम्मविवागा चरित्तबाहकरा । धीराणं समया तहि, चायपरिणामओ हवई ॥२॥४॥ कर्मस्वरूपस्य मोक्षमार्गध्वंसित्वं दर्शयतिआरूढाः प्रशमश्रेणिं, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा ॥ ५॥ व्या०-आरूढा इति केचित् मुनयो निश्चयरत्नत्रयीपरि १६१ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy