SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. भ्रमवाटी बहिर्दृष्टिभ्रमच्छायान्तरीक्षणम् । अभ्रान्तस्तत्त्वदृष्टिस्तु, नास्यां शेते सुखाऽऽशया ॥२॥ व्या-अमवाटी इति-" बहिष्टिः” प्रमोत्पमा भ्रमहेतुरिति निवारणीया भवहेतुत्वार तत्त्वदृष्टिः श्रेयोऽम्रमवाटी भो भव्य बहिर्दृष्टिः बाह्यभावावलोकनं 'शोभनं इदं सोमनं इदं कृतं, इदं करोमि इदं कार्य ' इत्याधवलोवनरूपा हतिः भ्रमवाटी भ्रमस्य वाटी रक्षिका वृत्तिः भ्रमविकल्पवर्मनी बाहावलोकनेन तदिष्टानिष्टतादिचिंतनेन विकल्पकल्पना जायते, चेतना च परावलोकनव्याकुलिता स्वतत्त्वविमुखा तत्रैव रमते । उक्तं च । रागे दोसे रत्तो, इठ्ठाणिहहिं भमसुहं पत्तो। कप्पेइकप्पणाओ, मज्झेयं अहंपि एयस्स ॥ १ ॥ तदीःणं भ्रमप्रकाशः ताहगेकांतारोपजं ज्ञानं तु शुभपुद्गल संयोगे सुखारोपः तदप्राप्तौ अशुभप्राप्तौ दुःखारोपरूपं ज्ञानं प्रमच्छाया प्रमस्य शीलनता तत्र प्रमालव एव रमंते तु पुनः अप्रांतः तत्त्वदृष्टिः यथार्थतत्त्वे स्याद्वादे स्वपरस्वभावदर्शने दृष्टिः यस्य तत्त्वज्ञः स्वरूपानुमवरक्तः अस्यां प्रमच्छायायां सुखाशया सुखप्राप्तीच्छया न शेते किंतु पूर्वकर्मोदयेन तत्र वर्तमानोऽपि तप्तलोहशिलापादमोचनवत् सशंकः साशंका च दुःखमेवेदमिति जानन् निदवानेव भवति । उक्तं च एएविसया इट्टा, तत्तोविन्नूणमिच्छदिट्ठीणं । विन्नाईयतत्ताणं, दुहमूलदुहफलाचेव ॥ १ ॥ जह चम्मकरो चम्मस्स, गंधं नो णायइफले लुभो । तह विसयासी जीवा, विसये दुक्खं न जाणंति ॥ २॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy