SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. MAAN ranatarnaanawarana सोऽयं समरसीभाव-स्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन, लीयते परमात्मनि ॥४॥८॥ इति व्याख्यातं मध्यस्थाष्टकम् ॥ १६ ॥ __ अथ निर्भयाष्टकम् ॥ १७ ॥ माध्यस्थ्ये स्थिरत्वं निर्भयस्य भवति, भयमोहोदयात् परिणामचापल्यं भवति, अतो भयपरिहारः कार्यः, आत्मा हि शुद्धचिद्रूपाविनश्वरः तेन निर्भय एव, नामस्थापनानिर्भयौ सुगमौ, द्रव्यनिर्भयः सप्तभयरहितः, भावनिर्भयः कर्मबंधहेतुविभावपरिणतिरहितः, बंधहेतुपरिणामः आत्मसत्तारोधकामिनवकर्मबंधकत्वान्महाभयं तत् च संवरपरिणामपरिणतानां न भवति । नैगमेन सर्वद्रव्याणां, संग्रहेण वस्तुसत्ताया, वस्तुवृत्त्या विनश्वरत्वात्, व्यवहारेण कर्मोदयाव्यापकस्य धीरस्य, ऋजुसूत्रेण निग्रंथस्य, शब्दनयेन ध्यानस्थस्य, सममिरूढनयेन केवलिनः, एवंमूतनयेन सिद्धस्य, निर्भयत्वं अविनश्वरसर्वगुणप्राग्भावात् । अत्र च यथार्थात्मस्वरूपविज्ञातुरोदयिकभावनिर्ममस्य साधने निर्भयो भवति, अतो निर्भयाष्टकं व्याख्यायतेयस्य नास्ति परापेक्षा, स्वभावाद्वैतगामिनः। तस्य किंनुभयभ्रान्ति-क्लान्तिसन्तानतानवम् ॥१॥ व्या०-यस्य नास्तीति-यस्य 'परापेक्षा' पराश्रया, पराशा वा, नास्ति तस्य ‘स्वभावाद्वैतगामिनः' स्वभावस्य यत् अद्वैतं एकत्वं स्वभावाद्वैतं तत्र गमनशीलस्य 'भयः' त्रासः 'भ्रांतिः' भ्रमः 'हांतिः' खेदः तस्य तसवं' अविस्तारो नु भवति ? काक्वर्थः; इत्यनेन परवस्तुसंरक्षणे समादिना भयं भवति, यः परभावनिःस्पृहः तस्य परभावामावेन खेदः कुत एवेति ॥२॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy