SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. ३३१ घनस्य कः। अहं तु निरर्थककुविकल्पैः चिंतयामि विषयविषोपायान् । उक्तं च । संतेवि कोवि उज्झई, कोवि असंतेवि अहिलसई । भोएचय इयरचयेणवि, दटुं पभवेण जह जंबू ॥१॥. इत्यादिभावनया स्वदोषचिंतनेन आत्मोत्कर्षपरिणामो निवार्यः॥४॥ शरीररूपलावण्य-ग्रामारामधनादिभिः। उत्कर्षः परपर्यायै-श्चिदानन्दघनस्य कः ॥५॥ ___व्या०-शरीरेति-" चिदानंदघनस्य " चिद्ज्ञानं आनंदः सुखं ताभ्यां धनस्य आत्मनः परपर्यायैः संयोगसंभवैः पुद्गलसंनिकर्षोद्भवैः क उत्कर्ष उन्मादः कैरिति शरीराणि औदारिकादीनि विनाशिस्वभावानि रूपं संस्थाननिर्माणवर्णनामकर्मोद्भवं लावण्यं चातुर्य सौभाग्यनामोदयनिष्पन्नं वेदादिमोहसंनिकर्षसंभवं ग्रामः जननिवासलक्षणः, आरामाः वनोद्यानभूमयः, धनं गणिमधरिमादि तेषां द्वंद्वः तैः क उत्कर्षः परत्वात् कर्मबंधनिबंधनात् स्वस्वरूपरोधकात् तत्संयोगः निंद्य एव तर्हि क उत्कर्षः ? उक्तं चउत्तराध्ययने धणेण किं धम्मपुराहिगारे, सयणेण वा कामगुणेहिं चेव । समणाभविस्सामो गुणोह धारी, बहिं विहाराअमिगम्ममिक्कु ॥१॥ न तस्स दुरकं विभजंति णाईओ, न मित्तवग्गा न सुआ नबंधवा। इक्कोसयं यच्चणु होइ दुःख्ख, कत्तारमेवं अणुजायकम्मं ॥ २ ॥ अतः आत्मगुणानंदपरिणतानां कर्मोपाधिसंभवे उत्कर्षो न भवति॥५॥ शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः। अशुद्धाश्चाप्रकृष्टत्वात्स्वोत्कर्षाय महामुनेः॥ ६॥ व्या०-शुद्धाः प्रत्यात्मइति-तहामुनेःनिग्रंथस्य पाकोत्तीर्णजा १४३ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy