SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २८७ तथा यतो न शुद्धात्म-स्वभावाचरणं भवेत् । फलं दोषनिवृत्तिर्वा, न तज ज्ञानं न दर्शनम् ॥५॥ व्या०-तथा इति-तथा तेन प्रकारेण यत एकांतद्रव्याचरणचारित्रात् शुद्धात्मस्वभावाचरणं शुधः परभावरहितः योऽसौ आत्मस्वभावः स्वरूपलक्षणः तस्याचरणं तदैकत्वं तन्मयत्वं न भवेत् तेन प्रवर्त्तनेन फलं शुद्धात्मस्वभावलाभरूपं न परमात्मपदनिष्पत्तिः न दोषाणां रागादीनां निवृत्तिः अभावः न वा अथवा तत्सर्वमपि प्रवर्त्तनं बाललीलाकल्पं शुमात्मस्वरूपालंबनमंतरेण अवेद्यसंवेद्यरूपं ज्ञानं तज् ज्ञान तथा सकलपरभावसंगोपाधिकाशुद्धात्माध्यवसायमुक्तताविकामूर्तचिन्मयानंदात्मीयसहजभाव एवाहमिति निरविकलं तदर्शनं न नैवेत्यर्थः, अत एव श्रुतेन केवलात्मज्ञानं तदभेदज्ञानं उत्सर्गज्ञानं च श्रुताक्षरावलंबि सर्व योपोगं भेदज्ञानं सर्वाक्षरसंपन्नश्च यावद् द्रव्यशुभावलंबी गाव ४ानी । उक्तं च समयप्राभृते जो सुएणाभिगच्छई, अप्पाणमिणं तु केवलं सुद्धं । तं सुअकेवलमिसिणो, भणंति लोगप्पदीवयरा ॥ १॥ जो सुअनाणं सवं, जाणई सुअकेवली तमाहु जिणा। नागं आया सबं, जम्हा सुअकेवली तम्हा ॥२॥ आत्मस्वरूपज्ञानं च प्रामृते । अहमिको खलु सुझो, निम्मओ नाणदंसणसमग्गो। तम्मि ठिओ तच्चित्तो, सव्वे एए खयं नेमि ॥ १ ॥ निर्मलनिष्कलंकज्ञानदर्शनोपयोगलक्षण आत्मा तज्ज्ञानं ज्ञानं । उक्तं च For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy