SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २६३ व्या०-चचोनुष्ठानत इति-वचनं अहंदाज्ञा, तदनुयायिनी क्रिया धर्महेतुः, यतः प्रशांतचित्तेन गमीरभावेनैवाहता सा सफला क्रिया च । अंगारवृष्टेः सहसा न चेष्टा, नासंगदोषैकगुणप्रकर्षा ॥१॥ विषांगारान्योन्यानुष्ठानत्यागेन श्रीमद्वीतरागवाक्यानुसारतः उत्सर्गापवादसापेक्ष्यरूपा क्रिया वचनानुष्ठानक्रियाकरणतः असंगक्रिया संगति संयोगितां अंगति-प्राप्नोति, वचनक्रियावान् अनुक्रमेण असंगक्रियां एवं निर्विकल्पनिष्प्रयासरूपां क्रियां प्राप्नोति, सा एव असंगक्रिया एव ज्ञानक्रिया, एवं अभेदभूमिः ज्ञेया असंगक्रिया भावक्रिया शुद्धोपयोगशुद्धवीर्योल्लासतादात्म्यतां दधाति, ज्ञानवीर्यैकत्वं ज्ञानक्रिया-अभेदः इत्यनेन यावद् गुणपूर्णता न तावत् निरनुष्ठाना क्रिया करणीया, नहि तत्वज्ञाने क्रिया निषेधिका, किंतु क्रियादिशुद्धरत्नत्रयीरूपवस्तुधर्मसाधनकारणेन धर्मः, धर्मत्वं आत्मस्थमेव । उक्तं च श्रीहरिभद्रपूज्यैः दशवकालिकवृत्तौ “धर्मसाधनत्वाद् धर्म इति" अतो द्रव्यक्रियां धर्मत्वेन गृहंति तत्कारणे कार्योपचार एवं न्याय्यः, एतत्श्रद्धानविकलानां क्रिया न धर्महेतुः। बहुगुणविज्जानिलओ, उस्सुत्तभासी तहावि मुत्तव्यो । जह पवरमणीजुत्तो, विग्धको विसहरो लोए ॥ १ ॥ इति षष्टिशतप्रकरणे। तथा च आचासंगे "भयविचिकित्सायां न संयम इति, अतो निमित्तहेतुत्वेन क्रिया निरनुष्ठाना करणीया इयं असंगक्रिया, सा अनाहतपिच्छिला स्वाभाविकानंदामृतरसार्दा, अत आत्मतत्वावबोधानंदोत्सुकैर्निरनुष्ठाना सत्प्रवृत्त्यसत्प्रवृत्तिपरियागरूपा किया द्रव्यतो भावतः स्याद्वादस्वगु For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy