SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only २४९ ज्ञानमंजरी टीका. पधिशरीरान्नपानस्वजनादित्याग इति । भावत आभ्यंतररागद्वे षमिथ्यात्वाद्याश्रवपरिणतित्याग आत्मनः क्षयोपशमिकानां ज्ञा नादीनां परभावतो निवृत्तिः भावत्यागः, सम्यग्ज्ञानपूर्वकचारित्र वीर्यसंकरजन्य आत्मपरिणामः नामस्थापनां यावत् नैगमसंग्रह व्यवहारविषगरलानुष्ठानेन ऋजुसूत्रेण कटुविपाकभीत्या शब्दसममि रूढौ तद्धेतुतया एवंभूतत्यागः सर्वथावर्जनं वर्जनीयत्वेन अथव अशनादिबाह्यरूपं आद्यनयचतुष्टये आभ्यंतरस्त्यागः शब्दादिन यत्रये इति भावना सत्यागः करणीय इत्युपदिश्यते-संयतात्मा श्रयेच्छुद्धोपयोगं पितरं निजम् । धृतिमम्बां च पितरौ, तन्मा विसृजतं ध्रुवम् ॥ १ ॥ युष्माकं सङ्गमोऽनादि बन्धवोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादिबन्धूनित्यधुना श्रये ॥२॥ युग्मम् ॥ " व्या० - संयतात्मा इति - - संयतात्मा संयमाभिमुखी शुद्रोपयोगं निजपितरं श्रयेत्, रागद्वेषरहित आत्मज्ञानं श्रयेत् आश्रयेत् व आत्मरतिरूपां अंबां जननीं श्रयेत् तेन आहारपर्याप्तिनामकर्मोदयात् यत्र उत्पन्नः सा माता, तद्भोगी पिता इति लौकिक संबंधः, तान् वक्ति तौ पितरौ मा विसृजतं त्यजतं नाहं वां पुत्रः न युवां मम जनकौ इति अयं हि लोके एव मार्गः । अत्र दृष्टांतः -- " जहा एगया भरहे खित्ते मगहजणवए सुवपाए नयरीए आरिदमण नयमग्ग (विहिकुसलो) "वयरजंची" राया, तस्स धारिणी देवी, तस्स उ " सुभाणु" नाम कुमरो अमरुव सुंदरी अणुक्कमेण विज्जापुरंदरों जाओ लावण्णजुओ सहजेण जिणधम्मसाहुवंदणपूयणतप्परो जाओ सो कमेण | कंदप्रमणे जुवणवसमणुपत्तो ता जणएण रूपलावण्णसील कला 32 ६१
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy