SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. विसयविसं हालाहलं, विसयविसं उकडं पोयं । ताणे विसयविसया पिव,विसयविसविसुईया हुति।। कामभोगग्रहो दुष्टः, कालकूटविषोपमः। तव्यामोहनिवृत्त्यर्थ-मात्मभावोऽमृतोपमः ॥३॥ ___ अत आत्मानुभवनेन तृप्तिं कुरु ॥ ३ ॥ आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् । इन्द्रियाणि निबनन्ति, मोहरोजस्य किङ्कराः ॥४॥ व्या० आत्मानमिति-भवः संसारः, तस्य वासो निवासः तत्र पराङ्मुखो निवृत्त उद्विग्नः, तं आत्मानं इन्द्रियाणि निबनन्ति, भववासदृढं कुर्वति, कैः १ विषयपाशैः विषया एव पाशाः तैः, एते मोहराजस्य किंकराः परिवारमूताः, उपमितमोहसुता जगद्व्यामोहकृत् रागकेशरी तत्प्रधानो विषयामिलाष इति भवमूलविषयपरित्यागो हिताय ॥ ४ ॥ गिरिमृत्नां धनं पश्यन् , धावतीन्द्रियमोहितः । अनादिनिधनं ज्ञानं, धनं पा न पश्यति ॥ ५॥ ___ठया० गिरिमृत्स्नामिति, मूझो गिरिमृत्तां भूधरमृत्तियां स्वर्णादिकां धनं पश्यन् , इन्द्रियमोहितो विषयासक्तो धावति इतस्ततः परिप्रमति, ज्ञानं धनं पार्श्वे समीपे न पश्यति, तदात्मा स्वलक्षणभूतं तत्त्वावबोधरूपं ज्ञानं धनं न पश्यति नावलोकयति, कथंभूतं ज्ञानं ? अनादिनिधनं अनादि आदिरहितं सत्तया अनिधनं अंतरहितं सत्ताविश्रांतिरूपं । उक्तं च--" केवलनाणमणंत, स भावरूवं तवं निरावरणं " सिद्धत्वेन अविनश्वरत्वात् निगोदावस्थां यावत् ज्ञानं अत्यंतबोधो महामोहोदयेऽपि ५७ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy