SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २०५ *सायासायं दुक्खं, तविरहम्मि य सुहं जओ तेणं । देहें दिए दुक्खं, सुक्खं देहिंदियाभावे ॥ ३ ॥ उक्तं च- यं वाक्यमात्रमवसादयति प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनदृष्टिरेव । नातिश्रमापगमनाय यथा श्रमाय, राज्यं स्वहस्तधृत दंडमिवातपत्रम् ॥ १ ॥ इति ॥ तस्मात् संसारः सर्वदुःखरूप एव । स्वाभाविकानंद एव मुखं, यावत् इंद्रियसुखे सुखबुद्धिः तावत् सम्यग्दर्शनज्ञाने न मग्नः, इति तत्वार्थवृत्तौ, अतः अध्यात्मसुखं पुद्गलाऽऽश्लेषजसुखेन नोपमीयते ॥ ६ ॥ रामशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा । किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नता ? ॥ ७ ॥ व्या०--- 'शमशैत्यपुष इति, शम उपशमः रागद्वेषाभावः, तवास्वादकत्वं आत्मनि निर्धार्य इष्टानिष्टे वस्तुनि रागादीनां शांतिः, नहि रागादयो वस्तुपरिणामाः किन्तु विभावजा अशुद्धा * यत एव प्रत्यक्षं सौम्य ! सुखं नास्ति दुःखमेवेदम् । तत्प्रतीकार विभक्तं ततः पुण्यफलमिति दुःखमिति ॥ १ ॥ विषयसुखं दुःखमेव दुःखप्रतीकार तश्चिकित्सेव । तत् सुखमुपचाराद् नोपचारो विना तथ्यम् || २ || सातासातं दुःखं तद्विरहे च सुखं यतस्तेन । देहेन्द्रियेषु दुःखं सौख्यं देहेन्द्रियाभावे ॥ ३ ॥ १७. For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy