SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २०१ N arran.. पिता उक्ता, भगवत्यादौ पंचमाङ्गे सा निर्मलसुखास्वादरूपा, इत्थंभूतस्य आत्मज्ञानमग्नस्य रत्नत्रयैकत्वलीलामयस्य वाचंयमस्य युज्यते घटते, नान्यस्य मंदसंवेगिनः । अत्र प्रस्तावना तत्र प्रथमं संयमस्वरूपमुच्यते-आत्मनि चारित्रनामगुणः अनंतपर्यायोपेतानंताविभागरूपः आस्ति । तथा च विशेषावश्यके दानादिलब्धिपंचकं चारित्रं सिमस्यापि इच्छंति तदावरणस्य तत्राप्यभावात्, आवरणाभावे च तदसत्वे क्षीणमोहादिष्वपि तदसत्वप्रसंगात्। ततस्तन्मते चारित्रादिनां सिद्धयवस्थायां सद्भावः । चारित्रं च चारित्रमोहावृतं तच्च तत्त्वश्रमासम्यग्ज्ञानपूर्णानंदेहाऽऽविर्भावपश्चात्तापादिक्षयोपशमावस्थागतं च चारित्रमोहपुद्गलेषु उदयप्राप्तेषु भुक्तेषु, अनुदितेषु विष्कंमितेषु, केषांचित् प्रदेशभोगितां नीतेषु चारित्रगुणविभागानां आविर्भावो भवति, तत्र सर्वजघन्यसंयमस्थाने सर्वाकाशप्रदेशानंतगुणतुल्यचारित्रपर्यायमाग्भावः प्रथम संयमस्थानं । "ते कित्तिया पएसा? सवागासस्स मग्गणा होइ । ते तित्तिया पएसा अविभागाओ अणंतगुणा॥१॥ प्रथमं संयमस्थानं सर्वोत्कृष्टदेशविरतिविशुद्धस्थानतः अनंतगुणविशुद्धं, द्वितीयं संयमस्थानं प्रथमस्थानात् अनंततमे भागे यावन्तः अविभागाः तावंतः अविभागवृद्धौ भवन्ति, एवं तृतीयं, एवं चतुर्थ, एवं अनंतभागवृद्धया अंगुलमात्राकाशक्षेत्रस्य अंगुलासंख्यभागाकाशप्रदेशप्रमाणसमानि स्थानानि भवन्ति, इदं प्रथमं कंडकं । ततः परं असंख्यातभागवृद्धिरूपं द्वितीयं कंडकं । प्रथमं संयमस्थानं प्रथमं । कंडकं । चरमसंयमस्थाने तातो विभागाः तेषां असंख्याततमे भागे यावंतः अविभा 26 For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy