SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. अविवक्षितभावस्वभावः, उक्तं च श्रीशांतिवादिवेतालैः, नवरं. तद्व्यतिरिक्तश्च जीवाद् भव्यजीव उच्यते इति प्रक्रमस्तु विशेषद्योतकः स चायं विशेषो यथा-न कदाचित्तत्पर्यायवियुक्तं द्रव्यं तथापि च, यदा च तद्वियुक्ततया विवक्ष्यते तदा तद्रव्यप्राधान्यतो द्रव्यजीवः भावपूर्णः आगमतः पूर्णपदार्थः समस्तोपयोगी, नोआगमतः ज्ञानादिगुणपूर्णः । संग्रहेण सर्वे जीवा, नैगमेनाऽऽसनसिद्धिमन्तो भव्याः पूर्णानंदाभिलाषिणः, व्यवहारेण अभ्यासवन्तः ऋजुसूत्रेण तद्विकल्पवंतः, शब्दनयेन सम्यग्दर्शनादिसाधकगुणानंदपूर्णाः, सममिरूढेनः अहंदाचार्योपाध्यायसाधवः स्वस्वभावसुखास्वादनेन भवोद्विग्नत्वात्, एवंभूतेनः सिफाः अनंतगुणानंद-अव्याबाधानंदपूर्णत्वात् । अत्र हि-भावनिक्षेपसाध्यः, तत एवं पूर्णानंदः साधनत्वेन गृहीत इति । शुद्धसिद्धामलानंताकृत्रिमस्वरूपसकलस्वभावाविर्भावानुभवरूपः पूर्णानंदः साध्यः, साधना तु या सम्यगात्मगुणास्वादानंदतया परिणमय्य पूर्णानंदसाधना विधेया। इति व्याख्यातं पूर्णाष्टकम् ॥ १॥ अथ द्वितीयं मन्नाष्टकम् । प्रत्याहृत्येन्द्रियव्यूह, समाधान मनो निजम् । दधच्चिन्मात्रविश्रान्ति-मग्न इत्यभिधीयते ॥ १॥ अथ मनाष्टकं वितन्यते-तत्र नामस्थापने सुगमे, द्रव्येण धनमदिरापानादिना मग्नः, द्रव्यात् धनकांचनात् मनः, द्रव्ये शरीरादौ मग्नः । अथवा द्रव्यरूपो मनो द्विधा, आगमतः लग्नापदार्थज्ञाता अनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे पूर्ववत् । तद्व्यतिरिक्तस्तु मूढः शून्यः जडः। भावमग्नो द्विविधः, अशुद्धः For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy