SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६८ www.kobatirth.org देवचंद्रजीकृत नयचक्रसार. शुद्धद्रव्य सन्मात्र ग्राहकः परसङ्ग्रहः चेतनालक्षणो जीव इत्यपरसङ्ग्रहः सत्ताद्वैतं स्वीकुर्वाणः सकलविशेपान् निराचक्षाणः सङ्ग्रहाभासः सङ्ग्रहस्यैकत्वेन 'एगे आया' इत्यभिज्ञानात् सत्ताद्वैत एव आत्मा ततः सर्वविशेषाणां तदितराणां जीवः जीवादिद्रव्याणामदर्शनातू द्रव्यत्वादिनावान्तरसामान्यानि मन्वानस्तदभेदेषु गनिमीलिकामवलम्बमानः परापरसङ्ग्रहः धर्माधर्माकाश पुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वादिभेदादित्यादिद्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान् निन्हुवानस्तदाभासः यथा द्रव्यमेव तत्त्वं तत्त्वपर्यायाणामग्रहणाद्विपर्यास इति सङ्ग्रहः Ga Acharya Shri Kailassagarsuri Gyanmandir अर्थ || हवे संग्रहनय कहे छे. सामान्य मात्र समस्तविशेष रहित सत्यद्रव्यादिकने ग्रहेवानो छे. स्वभाव जेनो ते सं के० पिंडपणे विशेषराशीने ग्रहे पण व्यक्तपणे न ग्रहे स्वजातिना दीठा जे इष्ट अर्थ तेने अविरोधें करीने विशेष धर्मोने एकरूपपणे जे ग्रहण करवो ते संग्रहनय कहियें ए भावना छे तेना बे भेद छें १ परसंग्रह, २ अपरसंग्रह तेमां " अशेषविशेषोदासीनं भजमानं शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रह इति" जे समस्त विशेष धर्म स्थापनानी भजना करतो एटले विशेषपणाने अणग्रहतो थको शुद्धद्रव्य सत्तामात्रप्रतें माने जेम द्रव्य ए परसंग्रह विश्व एक सतूपणा माटे एम कद्याथी छतापणाना एकपणानुं ज्ञान थाय छे एटले सर्व पदार्थनो एकपणे ग्रहण छे ते परसंग्रह कहियें. तथा जे सत्तानो अद्वैत स्वीकारे अने द्रव्यांतरभेद न माने ९६ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy