SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० देवचंद्रजीकृत नयचक्रसार. A NNARRAR--- अनेनेति शब्दः, तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात्तत्प्रधानत्वानयशब्दः यथा कृतकत्वादित्यादिकः पंचम्यंतः शब्दोऽपि हेतुः । अर्थरूपं कृतकत्वमनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते उपचारतस्तु तद्वाचकः कृतकत्वशब्दो हेतुरभिधीयते एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यते इति भावः । यथा ऋजुसूत्रनयस्याभीष्टं प्रत्युत्पन्नं वर्तमानं तथैव इच्छत्यसौ शब्दनयः । यद्यस्मात्पृथुबुध्नोदरकलितमृन्मयं जलाहरणादिक्रियाक्षम प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ न तु शेषान नामस्थापनाद्रव्यरूपान् त्रीन् घटानिति । शब्दार्थप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दार्थो ‘घट चेष्टायां' घटते इति घटः अतो जलाहरणादिचेष्टा कुर्वन् घटः। अतश्चतुरोऽपि नामादिघटानिच्छतः ऋजुमूत्राद्विशेषिततरं वस्तु इच्छति असौ । शब्दार्थोपपत्ते. र्भावघटस्यैवानेनाभ्युपगमादिति अथवा ऋजुसूत्रात शब्दनयः विशेषिततरः ऋजुसूत्रे सामान्येन घटोऽभि प्रेतः, शब्देन तु सद्भावादिभिरनेकधमैरभिप्रेत इति ते च सप्तभङ्गाः पूर्व उक्ता इति ॥ ___अर्थ ॥ हवे शब्दनयतुं स्वरूप कहिये छैये शपति के० बोलावे तेने शब्द कहिये अथवा शपियें बोलावियें वस्तुपणे ते शब्द कहिये ते शब्दं जे वाच्य अर्थ तेने ग्रहे एहवो छ प्रधानपणो जे नयमां तेपण शब्दनय कहिये जेम कृतक ते जे कों तेनो हेतु जे धर्म ते जे वस्तुमां होय ते बोलाय एटले For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy