SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०१) संघार्पणफलं सर्व, निष्काममुपकारिका। निराकारं च साकारं, प्रभुज्ञात्वा प्रियं घरेत् ॥३९॥ क्षेत्रकालाऽनुसारेण, विजानीयाच्छुनाऽशुभम् । सन्तानान् सबलान्कुर्या-द्विनयादिकसद्गुणैः॥३९॥ यत्रैवं दम्पती तत्र, स्वर्गश्चाऽस्ति महो मम । रागत्यागौ गृहाऽऽवासे, चान्ते सत्यं विरागिता॥३९९॥ अन्योऽन्यं प्रकृतेः साम्यं, लग्नं गुणत्रयाऽऽत्मिकम् । दम्पत्यो वनं सौख्ये, विना सत्प्रेम मुर्गतिः॥४०॥ यदि ज्ञानं गृहाऽऽवासे, भक्तिस्तर्हि सुखं स्वकम् । कविनोऽपि गृहाऽवासः, सरलस्त्वाऽऽत्मभोगतः॥४०॥ सेवाऽऽतिथ्याऽऽत्मभोगाश्च, गृहाऽवासे नवन्ति चेत् । अन्योन्यप्रकृतेर्मेल-स्तदाऽणुव्रतजक्तयः ॥ ४०२.॥ गृहस्थकर्मयोगी यो-निर्लेपश्च गुणान्वितः। आजीविकादिवृत्त्यर्थ, प्रामाण्यं जीवनं वहेत् ॥४०३॥ कामादिकं यदा शाम्ये-सदा निर्भीः स्वतन्त्रता । गहावासे निजाऽत्मानं, देहाऽध्यासं विना वहेत् ४०४ वर्णास्ते गुणकर्मभ्यां, निर्मोहो नामरूपयोः । लीप्साभये विना सत्यं, भावय व्यवहारतः ॥४.५॥ सत्यं वर्द्धत वैराग्यं, दम्पत्योर्जीवनं यतः। मनोरागोभवेच्छ्रद्धो-रागोऽन्तर्हदि चोद्भवेत् ॥१०६॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy