SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१...) धर्मयुद्धे चलेदग्रे, नीत्या मोहेन न स्खलेत् । सर्वयुक्त्या च शस्त्रायै-युष्येन्नो पतितोलवेत्॥३८९॥ नोच्चनीचौ गुणैः कायः, संयमे धारयेन्मनः । भ्रांतोऽपि न त्यजेद्धर्म, योग्यं कर्म सदाऽऽचरेत् ॥३९॥ सत्पात्रे वितरेदानं, गुरुवाणी निशामयेत् । गुरुबोधाद्विदन्सर्वे, साधुवृन्दञ्च मानयेत् ॥ ३९१ ॥ स्वार्थेषु नो नवेदन्धो-दुर्गुणव्यसनं विना । गृहे क्लेशं न वा कुर्या-दतिलोभं न वा चरेत् ॥३९२॥ रागिद्वेषिनिदं विद्या-नापत्तौ खेदयेन्मनः । कुर्य्यात्सजनसंगं च, योग्याऽयोग्यं विचारयेत्॥३९३॥ व्यापारविद्यादिककर्म कुर्व निजाऽधिकारेण च धर्म्यकर्म । सम्वेदयेचाऽखिलजातिनीति, प्रेम्णा मदाज्ञामपि पालयेद्यः ॥३९४ ॥ प्रजादिराज्यादिककर्मकुर्व प्रेम्णा परस्याऽपि सहायकर्ता । देशस्य राज्यस्य च पालने यः, कर्म प्रकुर्वन्गुणिरागवान्स्यात् ॥३९५ ॥ घरस्थावरतीर्थानां, देवः स्याच्छुकसेवया । दानं शीलं तपोभावा-करोति शुद्धभावतः ॥३९६॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy