SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.३३ न्यायचिन्तामणिर्यस्य, मनः सद्मनि राजले । सनरो नरमूर्धन्यो - भ्राजतेजनसंस्तुतः ॥ ४४७ ॥ नीतिनौकासमारूढो - मानवोऽनघमानसः । विपद्वारिनिधि सब-स्तरत्थेव सुदुस्तरम् ।। ४४८ ॥ नीतिदानमनुत्कृष्टं, ये वदन्ति नरोत्तमाः । दुर्लभास्ते जगज्जन्तू - द्वारकाः क्लेशवारकाः ।। ४४९ ।। नीतिमन्तः कलावन्तो- विदितास्तत्त्ववेदिनः । सत्पक्षनिरता ये च - मानमर्हन्ति भूतले ।। ४५० ॥ उपार्जितातिदाक्षिण्या, - न्यायालङ्कारभूषिताः । भ्राजन्ते विदुषां मध्ये, विना रत्नविभूषणैः ।। ४५१ ॥ ॥ न्यायीक प्रभावेण दुस्तरापन्महोदधिम् । • ततार जानकीजानिः कपिसेनासमन्वितः ॥ ४५२ ॥ बोधितागमतत्त्वार्थः, पौलस्त्योविपदां पदम् । arat सान्वयस्तत्र हेतुस्त्वन्यायसेवनम् || ४५३ || न्यायेनोपार्जितं वित्तं चिरं तिष्ठत्यरक्षितम् । दानधर्मनियोगेन सततं वृद्धिकारिणा ।। ४५४ ॥ 9 अन्यायोपार्जिता संप- दचिरस्थायिनी स्मृता । निजोपभगतानैव, तया सिद्धयति देहिनाम् || ४५५ ।। For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy