SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुपात्रनिहितं दानं, स्वल्पमप्यतिशर्मदम् । सुक्षेत्रयोजितं बीजं, भूरिलाभाय जायते ।। ४३८ ।। कुपात्रकरसंप्राप्त, जनयेदतिसंकटम् । उपरक्षिप्तबीजं हि, केवलं श्रमसाधकम् ॥ ४३९ ।। सद्भावेन कृतं कार्य, जायते फलदायकम् । विना भावेन संभारः, कार्याणां भारकारकः ॥ ४४० ॥ तरन्ति संकटं क्षिप्रं, भव्या भावपरायणाः। निमज्जन्त्यधियस्तस्मि-भावसारपराङ्मुखाः ॥४४१।। भावनामेव सत्कृत्य, द्रौपदी दुःखिता भृशम् । प्रमोदाराममापेदे, परिणामसुखार्थिनी ।। ४४२ ।। भद्रभावतरण्डेन, दुस्तरं भववारिधिम् । तरन्ति क्षणतो भव्या,-जगदानन्ददायकाः ॥ ४४३ ।। कर्मणा जायते जन्तुः सुखदुःख निमित्तभाक् । कर्मणा च प्रलीयन्ते, दुधी आपदोऽखिलाः ॥ ४४४ ॥ कर्ममूलानि भूतानि, स्वस्त्रमत्यनुसारतः । विचेष्टन्ते हि सर्वाणि,विधातुःक्रमईदृशः ।। ४४५॥ न्याय एव सदा पूज्यो-न्यायमूला विभूतयः । न्याय एव परं मित्रं, न्यायः सद्रत्नसेवधिः ।। ४४६ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy