SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोपदेशका लोके, विद्यन्ते बहवो जनाः । परार्थसाधकास्तोका,-वीक्ष्यन्ते तत्त्ववेदिनः ॥ ३४८॥ ज्ञानाऽऽडम्बरिभिर्मुई-चश्चितं भूमिमण्डलम् । गतानुगतिमाल्लोको--वस्तुतत्त्वपराङ्मुखः ॥ ३४९ ॥ नेता यस्य भवेदन्धो-निर्विघ्नगतिकः कथम् । दृश्यतां धार्तराष्ट्राणां, स्थितिर्विषमवेदिनाम् ।। ३५० ॥ कहिना न्यमानानां, कुतो बुद्धिर्हि निर्मला । श्रुताभ्यासपराणांसा, संभवेदोषमर्दिनी ॥ ३५१ ।। अज्ञानां संसदि क्षुद्रो,--ज्ञानहीनोऽपि पूज्यते । काकपङ्क्तो कथं हंसो-लभते ख्यातिमात्मनः ॥३५२॥ द्विष्टो यद्यपि विज्ञानां, गुणवान्संमतो बुधैः । निर्गुणोऽपि जनो मान्यो, भुवि मातृमुखैः सदा ॥३५३॥ परप्रतारणा येन, क्रियते वैरवर्द्धिनी । सोऽपि पूज्यपदं याति, वाञ्छा फलति निश्चला ॥३५४।। जनयन्परपीडोयो-यशसे यतते सदा। स विनश्यति निन्यात्मा, काकनाशमकार्यतः ॥३५५॥ येन मानस्पृहाऽकारि, विनष्टः सेति निश्चितम् । तस्मान्मानपरीहारः, कर्तव्यो भूतिमिच्छता ॥ ३५६ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy