SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir येनिघ्नन्ति निजान्छन्, प्रभूतबलसंपदा । गुणेनैकेन शान्तेन, स्वयं शाम्यन्ति ते क्षणात् ॥ ३३९ ॥ वैरिवारोऽधिको लोके, तीव्र संतापदायकः । तं विजित्य पुरा बुद्धया, शान्तवृत्तिपरो भवेत् ॥ ३४० ॥ समये भवपाथोधौ, पतितोऽपि नराधमः । पाषाणखण्डमाश्रित्य तर्तुमिच्छति किल्विषम् ||३४१ ॥ गुणतन्तुसमाकृष्ट, यावद्भवति मानवः । तावन्नदुर्गतौ गर्ने, पतत्येव भयालये ॥ ३४२ ॥ परस्परानुरागेण, वर्द्धन्ते देहिनां मुदः । सन्तानबीजं हि, चेतसो भिन्नभावना || ३४३ ॥ नृपतेर्जनतायाश्चाऽद्वैतभावोऽर्थसाधकः । न तं विना समर्थाsसौ, विधातुं स्वल्पमप्यहो ॥ ३४४ ॥ असहायोऽपि सत्तावा - नैव कार्यप्रसाधकः । ज्वलन्नपि दवाग्निर्हि, विना वातेन शाम्यति ॥ ३४५ ॥ कार्यकारणसंभूतं, जगदेतच्चराचरम् । 1 कारणं गुणमित्याहु-स्तस्मादेतं समाचर ।। ३४६ ।। गुणकोटीं समासाद्य, ज्ञानतत्त्वविचक्षणाः । स्वपरार्थविभेदेन, कार्यसाधनशक्तयः ।। ३४७ ।। For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy