SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तायुक्ततया पनीयाः स्युमायणाः । सुयोजितानि वित्तानि, विघटन्ते वपुष्पताम् । तस्मातरेव संसाध्यो-धर्मः कैवल्य सिद्धये ॥ १५० ।। युक्ताऽयुक्ततया द्वेधा, यतन्ते भवचत्वरे । आदिमाः श्लाघनीयाः स्यु-निन्दामहन्ति चान्तिमाः॥ सन्त्येके गुणिनः सन्तः, परमार्थपरायणाः । खार्थस्तु सिद्धयति क्षिप, तृणवकृषिकणाम् ॥ १५२ ॥ परस्त्रग्रहणे रक्ता; किं न गृहन्ति देहिनः ।। वित्तमायुः परं प्रोक्तं, तद्धीनं जीवनं वृथा ॥ १५३ ॥ विपदः संपदः सर्वा-यान्त्यायान्ति क्रमेण वै । दर्शयत्युष्णगुर्निय-मेतन्मानवगोचरम् ॥ १५४ ॥ सर्वत्र सुखमिच्छन्ति, देहिनोभववारिधौ । अचिन्तितमहो दुःखं, जायते क्षारता यथा ॥ १५५ ॥ महाशयं नरं कापि, विपदो ऽभिभवन्ति नो । विलोक्य संपदा राशि, मोदन्ते नैव तत्वतः ॥ १५६ ।। द्वन्द्वातीतामहासत्त्वाः, सर्वत्र सुखिनः स्मृताः।। विमुद्यन्तीतरे मुग्धाः, सुख दुःख विभेदतः ॥ १५७ ।। व्याधिना बाधितालोका-भिष-नं यान्ति सत्वरम् । नैसर्गिकाऽऽधिशान्त्यर्थ, प्रमादं हि निषेवते ।। १५८ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy