SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयनविषयगम्या-मोदमातन्वतेऽन्ये, विविधवचनयुक्त्या, केचिदानन्ददाः स्युः। सहृदयहृदयानि-क्षोभहीनानियस्मा,___त्स भवति खलु लोके, दुर्लभः शान्तमूर्तिः ॥ १४५ ॥ गुणिजनगणमान्यो-याति सर्वत्र मान्यं, विपदतिलघुभावं, मानवं चैति सद्यः । हरशिरसि हिमांशु-जतेऽक्षीणकान्तिः, कुसुमशरविनाशे, सैव हेतुःप्रदिष्टः ।। १४६ ।। स्वपरजनविरोध, योविदध्यान्मदान्धो विशदविपुलकीर्ति, नाशयत्यञ्जसा सः । सुकृतभवनपङ्कतो, दापयत्येव मुद्रा ममृतघटमकाले, स्फोटयत्याशुमूढः ॥ १४७ ॥ प्रभवति गुणराशि-निर्गुणासु प्रजासु, जनयति विधुरत्वं, सर्वथा दुर्गुणानाम् । शमयति कलिवेगं, लोभिनां मानवानां, ग्लपयति करणानां, स्वच्छिकं संभ्रमत्वम् ॥१४८ ।। ( अनुष्टुप्रवृत्तम् ) धर्म एव सदा साध्यो-हितदो विज्ञभाषितः । साफल्यं जन्मनो नैव, विना तेन सुमेधसः ॥ १४९ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy