SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीचसङ्गः सदाहेयः, सुधीभिः परमार्थिभिः । सितपक्षो दयाग्रस्तः, पक्षहीनोऽकृताखुना ।। ७५॥ नीचसङ्गरतं रक्ष:-कुलं नष्टं समूलकम् ।। नश्यत्येव स्वयं नीचः, परानपि विनाशयन् ॥७६॥ उत्तमा यदि नीचानां, सङ्गति यते क्वचित् । यथार्थ तत्फलं लातुं, नैव योग्या भवन्ति ते ॥७७॥ नीचांगतिं प्रपद्यन्ते, नीचा नीचेन कर्मणा । कर्मपाशनिबद्धास्ते, बंभ्रमन्ति दुराशयाः ।। ७८ ।। कृतापराधलेशानां, शासनं नीतिवेदिभिः । इहाऽपि क्रियते योग्य, परतस्तु कुतो गतिः ॥७९।। परापवादवादीयः, परलोकभयोज्झितः । स्वकृतं सुकृत क्रीत्वा, परपापान्वितो हि सः ॥८॥ परचित्तानुतापेन, ये भवन्ति प्रमोदिनः । प्रमोदस्तु क्षणस्थायी, परितापो दुरन्तकः ॥८१॥ दु:खितोऽपि स्वयं कुर्वन् , सुखिनोऽपरमानवान् । संसारवारिधित्तीचा, परमंपदमर्जेति ॥ ८२ ॥ सज्जनः पीड्यमानोऽपि, दुर्जनेन विडम्बितः । स्वकीयां शिष्टतां नैव, जहातितप्तहेमवत् ।। ८३ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy