SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वज्ञा एव जानन्ति, धर्मतत्त्वं रसार्जितम् । नहिपाकरसंवेत्ति, दर्वीश्रमसेविनी ॥ ६६ ॥ काचःकाश्चनसंसर्गा-द्धत्तंमारकतद्युतिम् । परीक्षकेण संदृष्टो, निजौचित्यं भजत्यहो ।। ६७॥ प्रारब्धस्वंपरित्य, कार्याण्यन्यानियो भजेत् । ससमस्तार्थसंमूढो-लोकबाह्यः पदेपदे ॥ ६८ ॥ निजशक्त्यनुसारेण, वर्तमानामनीषिणः । साधितोभयसत्कार्याः, पर्यन्तेसिद्धिसाधकाः ॥६९॥ स्तेनानां भुजगानाञ्च, शत्रूणाश्च विरोधिनाम् । चिन्तितानि न सिद्धयन्ति, जगदेतत्कुतोऽन्यथा ॥७० व्याधयः शत्रवश्चैव, नोपेक्ष्या उदयं गताः । वद्धितास्ते परं दुःखं, मरणान्तं दिशन्ति हि ॥७१॥ सहेतुको वरं शत्रुः, सिद्धेहेतौनिवर्तते । निर्हेतुकाः परं दुःख-दायिनः स्युः पदेपदे ॥७२॥ अनुभूतार्थमादाय, मुखिनो मानवाः सदा । परम्पराश्रुतं तथ्या-तीतमर्थापहं वचः ।। ७३ ॥ नीच संसर्गतो हानि-र्जायते ज्ञानसंपदाम् । विलोक्यतां खरारूड-मानवस्य हि लाघवम् ॥७४॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy