SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२० ) राग्रं बन्धं मद्वेषश्च, हर्ष दीनभावनास् । उत्सुकत्व भयं शोक, रिति व्युत्सजाति ॥२२॥ અથ આત્માને) ધનના કારણભૂત એવા રોગ તથા द्वेष, हर्षने, राज्याने अथणपाने, अयने, शोउने, रतिने, भरतने, पोसिरा- छु ३ ૧ ममत्तं परिवज्जामि, निम्मम उवठिओ । आलंबणं च मे आया, अवसेसं च वोसिरे ॥२३॥ ७ १० ૧૧ ममत्वं परिवर्जयामि, निमर्मत्वमुपस्थितः । आलंबनश्च मे आत्मावशेषञ्च व्युत्सृजामि ॥ २३ ॥ અર્થ :-મમતારહિતપણામાં તત્પર થયા છતા મમતાના ત્યાગ કરૂં છું, વળી હુને આત્મા અવલંબનભૂત છે; બીજા સર્વ પદાર્થાને વાસિરાવું છું. > ४ ३ ૧ ૮ ७ आया हु महंनाणे, आया मे दंसणे चरिते अ । e २ १० ૧૪ ११ १२ ૧૩ आया पञ्चक्खाणे, आया मे संजमे जोगे ॥ २४ ॥ आत्माहु मम ज्ञाने, आत्मा मम दर्शने चारित्रे च । आत्मा प्रत्याख्याने, आत्मा मम संयमे योगे ॥ २४ ॥ અ-નિશ્ચે મ્યુને જ્ઞાતમાં આત્મા, દર્શનમાં આત્મા, यरित्रमा मात्मा, परमाणुभां आत्मा भने संगमબેગમાં તુને આત્મા અવલ બનરૂપ આઓ. For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy