SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१९) सर्व पाणारंभ, पञ्चक्खामित्ति अलिपवयणं च । सव्वमदिन्नादाणं, मेहुन्न परिमहं चैव ॥ २०॥ सर्व प्राणाराम्भं, पत्याख्यामीत्यकिवचनश्च । सर्वमदत्तादानं, मैथुनपरिग्रहश्चैव ॥ २० ॥ અર્થ-આ પ્રમાણે સર્વે પ્રાણુઓના આરંભને, અलि (मसत्य) क्यनने, सर्व महत्ताहान (यारी)न, भैथुन (खीसमागम) भने परियडने ५च्यभुछु. सम्मं मे सबभूएसु, वेरै मज्झ न केणइ । आसाओ वोसिरित्ताणं, समाहि मणुपालये ॥२१॥ साम्यं मे सर्वभूतेषु, वैरं मम न केनचित् । आशा व्युत्सृज्य, समाधि मनुपालये ॥ २१ ।। અર્થ-હારે સર્વે પ્રાણીઓ વિષે મિત્રપણું છે, કેઈની સાથે મહારે વર નથી, સર્વે વાછાઓને ત્યાગી દઈને હું સમાધિ રાખું છું. रागं बंध पओसं च, हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं, रइं अरइं च बोसिरे ॥२२॥ ९ १० १२ ११ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy