SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ . दाहोपशमं तृष्णादि, च्छेदनं मलप्रवाधनं चैव । त्रिभिरर्थनियुक्तं, तस्मात् तद्रव्यतस्तीर्थम् ।। ११४ ।। मर्थ:-हानु उपशमा, तृषाहिना छ ४२वो, भने મલને દૂર કરે, એ ત્રણે અર્થે કરીને યુક્ત હોય તે કારણથી તેને દ્રવ્યતીર્થ કહીએ. भावतीर्थन स्वरूप. कोहंमिउ निग्गहिए, दाहस्स उवसमणं हवइ तित्थं । लाहमिउ निग्गहिए, तलाए छेयणं होई ॥ ११५॥ क्रोधेतु निगृहीते, दाहस्योपशमनं भवति तीर्थम् ।। लोभे तु निगृहीते, तृष्णायाः छेदनं भवति ॥ ११५ ।। अविहं कम्मरयं, वहुएहिं भवेहिं संचियं जम्हा । नवसंजमेण धोवइ, तम्हा तं भावओतित्थं ॥११६।। अष्टविध कर्मरजो, बहुभिर्भवैः संचितं यस्मात् । तपः संयमेन धुवति, तस्मात् तत् भावतस्तीर्थम् ।। ११६ ॥ અર્થ-કોનો નિગ્રહ થવાથી દાહના ઉપશમરૂપ તીર્થ થાય અને લેભને નિગ્રહ થવાથી તૃષ્ણાના છેદનરૂપ તીર્થ થાય. આઠ પ્રકારના કર્મરૂપી રજ બહુ ભાવે કરીને For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy