SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६२ ) षष्ठाष्टमदशमद्वादशै, र्मासार्द्धमासक्षपणैः । एतेभ्यस्त्वनेकगुणा, शोभा जिमितस्य ज्ञानिनः ॥ ९९ ॥ માસખમણુ अर्थ:-छठ्ठ, अट्टभ, दृशभ, हुवासस, अर्ध भासभालु અને માસખમણુ કર્યાથી જ થેાભા છે, તે કરતાં અનેક ઘણી શાભાદરાજ જમતા એવા જ્ઞાનીની છે. ૧ ૩ ૬ ४ जं अन्नाणी कम्मं, खवेई बहुआ वासकोडीहिं । ७ ← ૧૧ १० तन्नाणी तिहिंगुत्तो, खवेइ उस्सासमित्तेणं ॥ १००॥ यदज्ञानी कर्म, क्षपयति बहुभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥ १०० ॥ અ:--મહુક્રોડ વર્ષાએ કરીને અજ્ઞાની જેટલાં કર્મને ખપાવે છે, તેટલાં કર્મને જ્ઞાની ત્રણ ગુપ્તિયુક્ત વર્તવાથી એક શ્વાસોશ્વાસમાં ખપાવે છે. देवद्रव्यना रक्षणनुं फळ. जिणपत्रयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । लहइ जीवो ॥ १०१ ॥ ૫ ૪ रक्खतो जिणदव्वं, तित्थयरन्तं जिनमवचनवृद्धिकरं प्रभावकं ज्ञानदर्शनगुणानाम् । रक्षन जिनद्रव्य, तीर्थकरत्वं लभते जीवः ॥ १०१ ॥ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy