SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४४ શ્રી પરમાત્મ જ્યંતિ: व्यवस्थाप्यसमुन्मील दहिंसावल्लिमंडपे निर्वापयतदात्मानं, क्षमाश्रीचंदनद्रवैः क्रोधयोधः कथंकार महंकारं करोत्ययं लीलयैवपराजिग्ये क्षमयारामयापियः भर्तुःशमस्य ललितै र्विभ्रतीमीतिमांतराम् नित्यं पतिव्रतावृत्तं क्षतिरेषा निषेवते कारणानुगतं कार्य मितिनिश्चितमानसः निरायासं सुखं शेते यन्निः केशम सौक्षमा अखर्वगर्वशैला श्रृंगादुद्धरकंधरः पश्यन्नहं पुराश्चर्ये गुरूनपिनपश्यति उच्चैस्तरमहंकार नगोत्संगमसौश्रितः युक्तमेवगुरुमानी मन्यते यल्लुघीयसः तिरयन्नुज्ज्वला लोक मभ्युन्नतशिराः पुरः निरुणद्विसुखाधानं, मानो विषमपर्वतः मृदुत्वभिदुरायोगादेनंमानमहीधरं भित्वाविधेहिस्त्रांत प्रगुणांसुखवर्तिनीम् चित्रमभोजिनी पत्र कोमलंकिलमार्दवं वज्रसार महंकार पर्वतं सर्वतः स्यति अस्मिन्संसारकांतारस्मरमायालतागृहे अश्रांतं शेरते हंत, पुमांसोहतचेतसः मायावल्लिवितानोयं रुद्धब्रह्मांडमंडपः विधनेकामपिच्छायां पुंसां संतापदीपनीं सूत्रयंतीगतिजिह्मां, मार्दवं विभ्रती बहिः अजस्रं सर्पिणीवेयं, मायादंदश्यते जगत् प्रणिधाय ततश्चेत स्तन्निरोधविधित्सया For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६ ॥ ॥ २७ ॥ 11 32 11 ॥ ३९ ॥ 1180 11 ॥ ४१ ॥ 11 82 11 ॥ ४३ ॥ 11 88 11 1189 11
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy