SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४३ શ્રી પરમાત્મ તિ: पयोपिखलुमन्दानां संन्निपातायजायते ममत्वपकनिःशंकं परिमाटुंसमंततः वैराग्यवारिलहरी परीरंभपरोभव ॥ २२ ॥ रागोरगविषज्वाला वलीढदृढचेतनः नकिंचिचेतसिस्पष्टं विवेकविकलःपुमान् ॥२३॥ तद्विवेकसुधांभोधौ स्नायंस्नाय मनामयः विनयस्वस्वयंराग भुजंगममहाविषं ॥ २४ ॥ बहिरंतर्वस्तुतत्वं प्रथयंतमनश्वरं विवेकमेकंकलये तातीयीक विलोचनम् ॥२५॥ उद्दामक्रममाबिभ्रत् द्वेषदंतावलोबलात् धर्मागममयंभिंदन नियम्योजितकर्मभिः ॥ २६॥ सैषद्वेषशिखीज्वाला जटिलस्तापयन्मनः निर्वाप्यःप्रशमोदाम पुष्करावर्त सेकतः वश्यावश्येवकस्य स्याद्वासना भवसंभवा विद्वांसो विवशेयस्याः कृत्रिमैः केंलिकिंचितैः ॥२८॥ यावजागर्तिसंमोह हेतुःसंसारवासना निर्ममत्वकृतेतावत्कुतस्त्याजन्मिनां रुचिः ॥ २९॥ दोषत्रयमयः सैष संस्कारोविषमज्वरः मेदूरीभूयते येन कषायकाथयोगतः ॥ ३०॥ तत्कषायानिमांछेत्तु मीश्वरीमविनश्वरी पावनां वासनामेतां, आत्मसात्कुरुतद्रुतं स्पष्टंदुष्टज्वर क्रोधश्चैतन्यंदलयन्नयं मुनिग्राह्यःप्रयुज्या सिद्धौषधिमिमांक्षमा । ३२ ॥ आत्मनःसततस्मैर सदानंदमयंवपुः स्फुरलतानिलस्फातिः कोपोयंग्लपयत्यहो ॥ २७॥ For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy