SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३७४ શ્રી પરમાત્મ જ્યંતિ परमात्मस्वरूपतं, स्वमात्मानं विचिंतयेत्. सुलब्धानन्दसाम्राज्यः, केवलज्ञान भास्करः; परमात्मस्वरूपोहं, जातस्यक्तभवार्णवः. अहं निरंजनो देवः सर्वलोकाग्रमाश्रितः इति ध्यानं सदाध्याये, दक्षयस्थानकारणं. आत्मनो ध्यानलीनस्य, दृष्टेदेवे निरंजने; आनन्दाश्रमपातःस्या, द्रोमांच श्चेतिलक्षणं. संयमो नियमश्चैव करणं चतृतीयकं; प्राणायाम प्रत्याहारौ, समाधिर्धारणा तथा. ध्यानंचेतीह योगस्य, ज्ञेयमष्टांग कंबुधैः; पूर्णागक्रियमाणस्तु, मुक्तये स्यादसौसतां. तद्धर्मस्तद्व्रतं ध्यानं तत्तपोयोग एवसः सवहिपदारोहो, न यत्र क्लिश्यते मनः संकल्पेन विकल्पेन, होने हेतुविवर्जिते; धारणाध्येयनिर्युक्ते, निर्मलस्थानके ध्रुवे. नियुञ्जीत सदा चित्तं सभावे भावनां कुरु; पदेतत्र गतो योंगी, नपुनर्जन्मतां व्रजेत्. ज्ञेयं सर्वपदातीतं ज्ञानंचमन उच्यते; ज्ञानं ज्ञेयं समंकुर्यात्, नान्यो मोक्षपथः पुनः वोपरिमनोनीत्वा तत्परं चावलोक्यते; परात्परतरं तच्च तत्सूक्ष्मं तन्निरंजनं. पूर्वमार्गे न मोक्षोस्ति, पश्चिमेपि न विद्यते; उन्मार्ग उम्पनीभावे, मुक्तिः स्यादग्रवर्जिता. भवभ्रान्तिपरित्यागा, दानंदैकरसात्मिकाः सहजावस्थितिः साधो, रयंमोक्षपथः स्मृतः > Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ४८ ४९ ५० ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६५
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy