SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી પરમાત્મા તિ स्फटिकोबहुरूपःस्या. यथैवोपाधिवर्जितः, सतथादर्शनैः पद्भिः, ख्यात एकोप्यनेकधा. यथाप्यनेकरूपस्या, जलंभूवर्णभेदतः; तथा भावविभेदेन, नानारूपः सगीयते. भावभेदान्नगच्छंति, दर्शनान्येकवर्मना; एकत्रापिस्थितःकाये, पंचैते विषया यथा. निष्कलो निर्ममः शान्तः, सर्वज्ञः सुखदः प्रभुः सएव भगवानेको, देवो ज्ञेयो निरंजनः. व्योमरूषो जगन्नाथः, क्रियाकालगुणोत्तरः, संसारसृष्टिनिर्मुक्तः, सर्वतेजोविलक्षणः केवलज्ञानसंपूर्णः, केवलानन्दसंश्रितः केवलध्यानगम्यश्च, देवेशोय मिहोच्यते. इसनंतगुणाकीर्ण, मनंतमुखशालिनं; ध्यायेन्मुक्तिपदारूढं, देवेशमपुनर्भवं. शमरसस्वच्छगंगा, जलेन स्नापयेत्प्रभुं; पूनयेतं ततो योगी, भावपुष्पैः सुगंधिभिः. भक्तिस्थाले विशालेच, वश्यं कृत्वा स्थिरमनः; निक्षिप्य परमानन्द, स्नेहपूरं सुधादिकं. दीपश्रेणि सुदीप्तांच, प्रबोध्य ज्ञानतेजसा, उत्तारये प्रभोः पुण्य, मारात्रिकमितिक्रमात. सदैव विधिनानेन, देवेशस्य प्रभोरह; भवेयंभावतः पूजा कारकश्चेति चिंतयेत्. वहंसमंतरात्मानं, चिद्रूपं परमात्मनि योजयेत्परमेहंसे, निर्वाणपदमश्नुते. द्वाभ्यामेकं विधायाथ, शुभध्यानेन योगविता For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy