SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८३ ) भूपाल मालमुकुट - स्थित मणिमालामयूखशुचिपादम् । यो नमति तस्य नित्यं दुष्टज्वरा यान्त्युपशामम् " ।। ८ ।। तिष्ठतु दुरे मन्त्र - स्तव सन् मम तत्र भक्त्या | सर्वमपूर्व सिध्यति, क्षीयते पापं भवारावम् अथवा दूरे भक्ति-स्तव प्रणामोऽपि बहुफलो भवति । संसारपारकर, सुयानपात्रमित्र जानीहि दर्शनदर्शनदं तव, दर्शनकं लब्ध्वा शुद्धबुद्ध्या । नरतिर्यक्ष्वपि जीवा - गमनं भ्रमणं च न लभन्ते For Private And Personal Use Only ॥ ९ ॥ ॥ ९० ॥ ॥ ११ ॥ ।। १३ ।। गुरुमानं गुरुमानं - गुरुमानं ये खलु सुददति सुगुरुभ्यः । ते दुःखभवने भवने, प्राप्नुवन्ति न दुःखदौर्गत्ये ॥ १२ ॥ तब सम्यक्त्वे लब्धे, लब्धः सिद्धेः शुद्धमुर्द्धा नु । रत्ने रत्ने प्राप्ते, यथा सुलभा ऋद्धिसंप्राप्तिः शुभवर्णे तव चरणे, चिन्तामणिकल्पपादपाभ्यधिके । लब्धे सिद्धिसमृद्धे, लब्धममुग्धं त्रिजगत्सारम् ॥ १४ ॥ स्वामिन् ! कामितदयं, नत्वा श्रुत्वा जीवास्त्वां प्राप्ताः । प्राप्नुवन्त्यविघ्नेन, शीघ्रमहार्ष कुशलवर्गम् 1124 11 तीव्रादरेगा मव्यास्तव मुखकमलाकुलैरसमाप्ताः । प्राप्नुवन्ति पापहीना, जीवा अजरामरं स्थानम् ॥ १६ ॥ इति संस्तुतो महायशो ! निजयशस्करप्रकरप्राप्तसुसोम ! निजमतेरनुसारात्, सारगुणांस्तव स्मरता ॥ १७ ॥
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy